________________
ज्यालया-यथा निषधाख्यो गिरिवरः सर्वगिरीणामायताना मध्ये देण श्रेष्ठ, तथा वलयायतानो मध्ये रुचको गिरियथा प्रधाना, स हि रुधको मानुषोतपर्वत इन वलयाकारण व्यवस्थितोऽस्ति रुषकाद्वीपे त्रयोदशी, तथा भगवानपि तदुपमः । यथा निषधोवेर्येण प्रधाना, रुचको चलयाऽकारत्वेन सर्वगिरिघु श्रेष्ठः, तथाशमुनीनां मध्ये पापा-मानेन श्रेष्ठ, एवं तस्स्वरूपरिद उदाहु-रुदाइतबन्ता-उक्तवन्त इति गाथार्थः ॥ १५ ॥
अणुत्तरं धम्ममईरइत्ता, अणुत्तरं झाणवरं नियाइ ।
सुसुक्कसुक अपगंडसुक्के, संखिदुवेगंतऽवदातसुक्कं ॥ १६ ।। व्याख्या-महि भगवान अनुप्तर-सर्वोत्कृष्ट धर्म उदीरपिता-प्रकाश्यानुत्तरं ध्यानवरं ध्यायति । तथालि-बलज्ञानोत्पचेरनन्तरं सर्वोचमं धर्म प्ररूपयामाम भगवास्तदनु योगनिरोषकाले सूक्ष्म काययोग निरुवन् शुष्यानस्य तृतीयं भेदं पक्ष्मक्रियमप्रतिपाताख्यं ध्यायति, तदनु निरुयोगश्चतुर्थ शुखध्यानभेदं व्युपरतक्रिपमनिाचाख्यं ध्यायति । तस्वयम्भूकं । सुष्टु-शुलवन-शुकम् 'अपगतग' निर्दोषार्जुनसुवर्ण-वत् शुक्स देदीप्यमानं, यदिया [अप]म-बदकफेन, तमुल्यं, तथा प्रोन्दुवदेकान्वाऽवदात शुक्लध्यानोत्तरमेदव्यं ध्यायतीति गाथार्थः ॥ १५ ॥ अपिध
अणुत्तरगं परमं महेसी, असेसकम्म सुविसोहइत्ता । सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य ईसणेणं ॥ १७ ॥