________________
व्याख्यामा - रत्नप्रमापृथिष्या मध्यदेशे जम्बूदीपस्तप्य महूमध्यदेश भागे स्थितः समभूभागे दशसहस्र योजन विस्तीर्णः शिरसि सहस्र मे अवन्तादसहस्राणि नवनेि योजनानि योजनामा देशभिरधिकानि विस्तीर्णः पत्त्रायोजनोच्तिलिकोपोतो 'नगेन्द्र: ' सानो ऐक ज्ञायते । 'सूरियसुद्र से आदित्यसमतेजा, एवं श्रिया तु' शब्दाद्विशिष्टतरया 'स' मेरुर्भूरिवर्णः - अनेकवर्णरत्नोपशोभितस्वात् । तथा मनोरमा, रमणीयत्वात् अमीषादित्य एव स्वतेजना दशाऽपि दिशः प्रकास्तीति गाथार्थः ॥ १३ ॥ अथ मेरुपमानं भगवति योजयतिसुदंसणस्सेव जसो गिरिस्स, पच्चई महतो पवयस्स ।
एओ मे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥
-
व्याख्या - एनपत्रः कीर्त्तनं सुदर्शनम् ( गिरे:)- मेहापर्वतस्योच्यते । अथ भगवति तदुपमा योज्यते-' एओषमे ' एतदुपमः श्रमणो ज्ञातपुत्रः मेरूपम इत्यर्थः । जास्या यशसा ज्ञानेन दर्शनेन शीलेन च सर्वजगरसामान्य मनुष्येभ्यः प्रधानत्वात् श्रेष्ठः नायः ( श्रेष्ठोऽन्योऽस्ति भूत), अन्तस्तु सर्वेऽपि सहशा एत्र, अनन्वगुणाधारत्वादिति । यथा | मेरुः सर्वचिरिषु स्तथा भगवानपि सर्वजगच्छेष्ठ इतिगाथा ।। १४ ।। गिरीवरे या निसहायचाणं, रुपए व सिठ्ठे वलयायताणं ।
ओमे से जगभूतिपत्रे, मुणीण मज्झे तमुदाहु पने ॥ १५ ॥