________________
न्याश्य मेखलायां नन्दनं, ततो द्विषष्टियो जनसहखाणि पश्चशताऽषिकानि अप्तिमम्पते, तत्र सौमनस बनं ३, ततः षट्त्रिधरसहस्राणि गम्यते, सत्र शिखरे पाण्युकानं ४ चतुर्थे । तदेवं मेरुश्चतुर्नन्दनवनायुपेनो विचित्रक्रीद्धास्थान, यत्र महेन्द्रा सभागस्प रतिं वेदन्ति । रमणीयगुणे मेरौ समागत्य ( १ ) महेन्द्रा अन्यागत्य कीडामनुभवन्तीति गायार्थः ॥ ११ ॥
से पनए सहमहप्पगासे, विरायए कंचणमट्ठवन्ने ।
अणुत्तरे गिरीसु य पञ्चदुग्गे, गिरीवरे से जलिए व भोमे ॥ १२ ॥ ज्यारूपा-पुन: स मेसः कीदृशः ? मन्दरो मेरुः सर्वाना सुरगिरिरित्यादिशब्द-नामभिर्महाप्रकाशा-महासिदि प्रामो विराजते । तथा काश्चनम्रष्टवर्णः-(शुद्ध) काशनवर्ण इत्पर्यः । अनुत्तरी गिरिषु-मगिरिपु प्रधान, । 'पपदुग्गे' पर्वमि-मेखलादिभिर्युगों-विषमा, मामान्यजन्तूनां दुरारोहो ' गिरिवरः' पर्वतमतलिका, मणिभिरोषविभिश्च मलितोदेदीप्यमानतया भौम इव ' भूपेश न चलितः "जहा से णगाण पवरे, सुमहं मंदरे गिरी । णाणोसहिपनलिए" | इति पचनात् सर्वगिरिषु प्रधानभूत इति गाथार्थः ।। १२ ॥
महीइ मज्झमि ठिते णगिंदे, पन्नायते सूरियसुखलेसे।
एवं सिरिए उ स भूरिवन्ने, मणोरमे जोपइ आश्चिमाली ॥ १३ ॥ १ या प नगेषु प्रवरः मुमहाग्मन्द गिरिः । नानौषधिप्रज्वलिसः ।