________________
ग्रन्गील: ' माना गतिः , सास-मायाहतः, 'अणाऊ' अनापुर्दग्धधर्मवीजत्वात् संसारे पुनर| नुत्पादादेचं विधो भगवान् शुद्धधर्मप्ररूपक इति गाथार्थः ॥ ५ ॥
से भूतिपन्ने अणिए अ चारी, ओहंतरे धीरे अणंतचक्रख ।
अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं प(गासे)भासे ॥६॥ व्याख्या-स मगवान् भूतिप्रज्ञः-अनन्नशानपानित्यर्थः । अनियतचारी-अनिवविहारी, परिग्रहत्यागाव-'ओहतरे संसारसागरतरणशीला, घोरो-धीषुद्धिस्तया राजते, परीपहोएसम्पांक्षोभ्यो वा धीरः, तथा अनन्तमा अनन्तं केवल शानात्मकं चक्षुर्पस्य (म) तथा, यथा सूर्योऽनुत्तरं सर्वग्रहेम्पोऽधिकं तपति, तस्मान्न कविधिकस्तेजमा, तथा भगवानपिसर्वोचमः | तथा वचनोऽग्निः, म एवं दासस्वादिन्द्र।, यथाऽमाऽग्निस्तमोपनीय प्रकाशयति तथा भगवानपि वमो. ऽपनीय यथाऽवस्थिसपदार्थप्रकाशनं करोतीति गाथार्थः ॥ ६ ॥
अणुसरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने ।
इंदेव देवाण महाणुभावे, सहस्सणेता दिविण विसिट्रे॥७॥ व्याख्यातायाथा - जिनानां ' सभादितीर्थकृतां धर्मोऽयमनुतस-सर्वोत्कृष्टा, नथा 'मुनिः ' श्रीवर्द्धमानस्वामी काश्यपगोत्रीयो धर्ममणेता उत्पादिव्यमानः सर्वोचमो क्षेव इति । यथा स्वर्गे दरसहसाणा नायको महानुभावो-महा