________________
पुनस्तद्गुणान् कषयितुमाह
उई अहेयं तिरिय दिसासु, तसा य जे थावर जे य पाणा ।
स णिश्चणिशेहि समिक्ख पन्ने, दीवेव धम्म समियं उदाह ॥ ४ ॥ व्याख्या-ऊमधस्तियंगदिशामु ये नन्तरत्रसाप्तथा स्थाचराच, तान् सर्वानपि(म) मगवान् केरलमानित्वासानाति । कथं जानादि नित्यानित्यमेवेन, द्रष्यास्तिकत्तया नित्यान् पर्यायास्तिकतया त्यनित्यान् समीक्ष्य 'प्रश्नः' केबलचानेन सम्पम् मास्वा, भगवान् दीप इव संसारार्णवपतितानामाचामहेतुत्वाद्वीप र, यदि वा सर्वपदार्थप्रकाशकत्साहीप इय, संसारार्गस्तारणव धर्म समतया ' उदाहुः । उदारतवानिति गाथार्थः ॥ ४ ॥
से सम्बदंसी अभिभूय नाणी, णिरामगंधे धिहमं ठितप्पा ।
अणुत्तरे सब जगसि विजं, गंथाअतीते अभए अणाऊ ।। ५। व्याख्या-यो धर्म प्ररूपितरान् स भगवान् कीदः ' से सम्पदंसी' स वर्द्धमानम्वामी सर्वदर्जी, परीषहान् अमिभ्य' जित्वा ज्ञानी जातः, तथा निरामगन्धः, अपगतः 'आमो' अविशोधिकोव्याख्यो ‘गयो' विशोषिकोट्यारूपो यस्मात् स निरामगन्धः, मूलोत्तरगुणविशुद्धसंयमपालक इत्यधः । तथा संयमे 'धृतिमान् ' ः। तथा स्थिखात्मा बशेषधर्मक्षया(इ) व्यवस्थितः आत्मा स्वरूपे पस्प, सर्वजगति ' अनुत्तरः' प्रधाना, तथा 'विद्वान् । सर्ववस्तथा