________________
जाणासि णं भिक्खु! जहातहेणं, आहासुतं वृहि जहा णिसंतं ॥२॥ व्याण्या-यम्भूतं तस्य भगवतो ज्ञान ! यम्भूतं च 'से' तस्य दर्शन ? शीलं च यमनियमरूपं, कोरर 'शाससुतस्य ' मगपतो महाचीरस्थाsी यदेतन्मया पृष्टं तरिमी-सुधर्मस्वामिन् । सामाथ्येन त्वं जानासि, पपा सम्यगरमच्छसि, णमिति वाक्यालङ्कारे, तदेतत्सर्व पचा श्रुतं सपा, पथावधारितं, यथा दृष्टं तया सर्व 'हि' कथय ।। एवं पृष्टः सुधर्मस्वामी जम्युम्नाम्याऽदिपृच्छकानां पुर। श्रीबर्द्धमानस्वामिनो गुणान् कथयतीति गाथाः ॥ २ ॥ देवाह
खेयन्नए से कुसले महेसी, अणंतनाणी य अणंतदंसी ।
जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्म च घिई च पेहा ॥ ३ ॥ ग्यारूपा-स भगवान खेदनः-संसाराऽन्तर्वतिनां जन्तूनां कर्मविपाकजं दुःखं वेत्ति तेन खेदवा, फर्मविपाकजनितदुखअमं सर्वेषां बानातीति । अथवा क्षेत्रमा यथाऽवस्थिताउनमस्त्ररूपपरिज्ञानादात्मज्ञः, अथवा क्षेत्र-माका, तानातीति या क्षेत्रा:-लोकालोकस्वरूपज्ञाता। तथा कुशल प्राणिनां कर्नादन विधी निपुणः, तथा महर्षिस्त(पवरणानुष्ठायी, 15
तथाऽनन्तज्ञानी अनन्तदीं च। तथा त्रिभुवनध्यापकं यशोऽस्येति यशस्वी, तस्य लोकस्य चक्षुष्पथे स्थितस्य, भवस्थकेवस्यपस्पापामिति । सर्वपदार्थाऽऽविर्भाग्नेन चक्षु तस्य भाषतः प्ररूपितं धर्म जानीहि । तथा पूर्ति रति व संयमे तस्य भगवतो महोपप्तरप्यचलितसवस्य जानीहि-प्रेमस्त, एवंविधो मगवान् आसीत्तेनाऽयं धर्मः प्ररूपित इति गाथार्थः ॥ ३॥