________________
अथ षष्ठं षीरस्तुत्यध्ययनम् ।
उक्तं पश्चमाऽध्ययन, साम्प्रतं पष्टं प्रारम्यते। सत्र नरकविमस्पध्यनं श्रीमहावीरबर्द्धमानस्लामिना प्रतिपादितं, | तस्थाऽनेन गुणकीर्चनद्वारेण चरिख प्ररूप्यते, प्रणेतुमहिमात्रर्णने पाखस्याऽपि महिमैत्र दीप्यते, अत एव श्रीचीरस्तपन । प्रारम्यते । तत्रेयमादिगाथा
पुच्छिसु णं समणा मारणा य, अगारिणो या परतिस्थिया य ।
से के ? इमं नितियं धम्ममा, अोलिसं लानुशामिलाम: ___म्यारूपा-नरकविक्तिं श्रुत्वा संसाराद्विग्नमनमः श्रीसुधर्मस्वामिनमप्रामुः-पृष्टवन्ता, यथा केनैवम्भूतो पर्मः। | संसारोचरणसमर्पर प्रतिपादितः। अथ के पृष्टवन्तः १ गमिति वाक्यालछारे, अमणाः प्राभणास्तथाऽगारिणः त्रिपादया,
ये च शापादया परतीथिकास्ते पृथ्वन्तः। किम् ? तदिति दर्शयति । 'से के इमं ति स का प इमं धर्म भक्जलनिधिधारणतरणप्रायं 'आह' उक्तवान् । ईसनमनन्यसश-मनुस्यमित्यर्थः । ' साधुसमीक्षया' तयपरिच्छिण्या यदि वा 'साधुसमीक्षपा' समतयोक्तान इति गावाः ॥ १॥ अथ तस्यैव मानादिगुणानगतये प्रश्नमाह
कहं च णाणं कह दंसणं से, सील कई नायसुतस्स आसी ? ।