SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ एवं तिरिकखे मणुयामरेसुं, चतुरंतणंतं तयणूविवागं । इति वेदशा, खेज कार्य बुरमायरे स स प्रेमि ॥ २५ ॥ व्याख्या - एमशुमकर्मकारिणां प्राणिनां निर्यग्मनुष्यामपि चतुरन्तं चतुर्गतिमनन्तं तदनुरूपं ) दुःखविपाके (स-बुद्धिमान् ) सर्वमेतत् पूर्वोकस्वरूपं 'विदित्वा' ज्ञात्वा 'धर्व' संयममाचरन् मृत्युकालमाकात् । को मात्रः १ संसारान्ततानां प्राणिनां केवलं दुःखमेष, अतो 'धुषो' मोचः संयमो वा तत्रोमो विधेयो यावजीवमिति मायार्थः ॥ २५ ॥ इतः परिसमासौ प्रत्रीमीति पूर्वषत् | इति श्रीपरम सुविहितखरतरगच्छविभूषण श्रीमत्साधुमणिवनगुम्फितायां श्रीमदीपिका पचमे नरकविभत्यारूयेऽध्ययने द्वितीयोदेशकः समाप्तस्तत्समाप्तौ च नरकनिमयध्ययनं पञ्चमं परिसमाप्तमिति ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy