SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ जं जारिसं पुनमकासि कम्मं, तमेत्र आगच्छति संपराए । एतदुक्खं भवमविणित्ता, वेदंति दुक्खी तमणंतदुक्खं ॥ २३ ॥ रुवाख्यायेन यादृशं यत् स्थितिकं येन येन भाषेन पूर्वभवे कर्म तत् कर्म ताम्भूतमेव ( ' सम्पराये ' संसारे ) जन्तोरुदयमायाति । परं नरके निःकेवलं दुःखरूपं ममर्जयित्वा अमातावेदनीयरूपमनन्त मन्येन नोपश्चमनी पमप्रतीकारं सुः स्वं वेदवन्तीति गाथाये ॥ २३ ॥ बयोपदेशस्वरूपं दर्शयति पयाणि सोचा णरमाणि धीरे, न हिंसए किंचण सबलोए । एतदिही अपरिग उ, बुज्झेज लोयस्स वसं न गच्छे ॥ २४ ॥ f , व्याख्या - एतान' पूर्वोक्तान् दुःखविशेषान् श्रुखा वीरः प्राज्ञ पतत्तदर्शयति सस्मिपि लोके न कमपि प्राणिनं हिंम्पात्-न व्यापादयेत्, एकान्तदृष्टि-लिम्पताः, तथाऽपरिग्रहः एवंविधो न कमपि इस वा स्थावरं षा प्राणिनं हिंस्यानव्यापादयेत् तथा लोकमशुभकर्मकारिणं तद्विपाकफलं सूजन्तं वा 'बुध्येत जानीयात् यन्महापापकारिणो नरकेष्यनेकधा कदर्थ्यन्ते । तत्कदर्थना नावमभ्य न तस्य वनं गच्छेत्-अशुभं कर्म न समाचरणीयं । पदि या लोकं - फपाय लोकं युध्येत " दिति कसाया भवमतं " इति त्वा रुवायवशं न गच्छेदिति गाथार्थः ॥ २४ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy