________________
अणुसासणमेव पक्कमे, वीरोहि सम्मं पवेदितं ॥ ११ ॥ व्याख्या-स्वल्पं जीवितव्यमवगम्य विषयाँश्च क्लेशप्रायानगम्य छित्त्वा गृहपाशवन्धनं 'यतमानो' यत्नं कुर्वन् प्राणिनामनुपतापेन — विहर' उद्युक्तविहारी भव | कथम्भूतः सन् ? 'योगवान्' संयमयोगवान् गुप्ता समिति गुप्ता, किमित्येवं ! यतः-पन्थाः सूक्ष्मप्राणिमिराकान्तस्ततस्तस्मिन् पथि जीवविराधनामन्तरेण विहरणं दुष्कर, अत एवेर्यासमितियुक्तो वज, एवमन्यास्त्रपि समितिषु सततोपयुक्तेन भवितव्यं, [ 'अनुशासनमेव' ] यथागमभेव-सूत्रानुसारेण संयम पालयेदेतच सर्वेीर-रहद्भिः सम्यक्प्रवेदितं ॥ ११॥ अथ के ते वीरा ! इत्याहविरया वीरा समुट्टिया, कोहकायरियाइपीसणा, पाणे ण हणति सबसो, पावाओ विरताभिनिव्वुडा ॥
व्याख्या-वीराः के उच्यन्ते १ ये हिमादिपापेभ्यो निवृत्ताः, पुनः कीदृशाः ! 'समुस्थिताः' सम्यगारम्भपरित्यागेन । समुत्थिताः क्रोधकातरिकादिपीषणाः क्रोधग्रहणान्मानो गृहीतः, माथा-कातरिका, नद्हणालोमो गृहीतस्तदपनेतास, तथा प्राणाभ घ्नन्ति ' सर्वधः' मनोवाकायकर्मभिः, पापाच सावधानुष्ठानरूपाभित्ताः, अत एवामिनिचा:-क्रोषाधुपशमेन शीतीभूताः, ईदृशा वीस इति गाथार्थः ॥ १२ ॥ पुनरप्युपदेशान्तरमाह
नवि ता अहमेव लुप्पए, लप्पंती लोगांस पाणिणो । एवं सहिए य पासए, अणिहे से पुढे अहियासए ॥ १३ ॥