SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ जह वि य नगिणे किसे चरे. जहू वि य भुंजइ मासमंतसो । जे इह मायाइ मिज्जई, आगंता गब्भायऽणंतसो ॥ ९ ॥ व्याख्या-पद्यपि कश्चित्तापसादिस्त्यक्तपरिग्रहो नग्नः कृशश्च चरेत्-प्रवज्यानुष्ठानं कुर्यात् । 'जह वि य भुजह . मासमंतसो' यद्यपि मुक्ते मासेन तथाप्यान्तरकषायापरित्यागान मुच्यते, य हह तीथिको मायया मीयते, एतावता कषायैर्युज्यते, स गर्भाद्गर्ममेष्यति ' अनन्तशो' निरवधिक कालं, अग्निशमवत्संसारे पर्यटनीति गाथार्थः ॥ ९ ॥ पत्तो मिध्यादृस्कृत कष्टानुष्ठानेऽपि न मोक्षाचातिः, अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भसुपदेशं दातुमाह पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं ।। सन्ना इह काममुच्छिया, माहं जति असंवुडा नरा ॥१०॥ ___ व्याख्या--हे पुरुष ! असदनुष्ठानादुपरम-निवर्तस्त्र, यतः-पुरुषाणां जीवितं सुबद्दपि त्रिपल्योपमान्तं, संयमजीवित पल्योपमस्यान्त-मध्ये वसते, तदप्पूनं पूर्वकोटिमितं, तदपि गतमेव जानीहि, एतावद्विज्ञाय यावजीव्यते तावत्सदनुष्ठानेन सफलं कर्तव्यं, ये पुनर्भोगस्नेहपके मग्नाः कामेषु चाध्युपपन्नास्ते नरा असंवृत्ताः सन्तो मोहं यान्ति-हिताहितप्राप्तिपरिहारे मुझन्तीति गाथार्थः ॥ १० ॥ यद्येवं ततः किं कर्तव्यं । तदेवाह जाययं]इतं (१) विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy