SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ जेयावि बहुस्सुते सिया, धम्मिय माहण भिक्खुए सिता। अभिनूमकडहि मुच्छिते, तित्व त कम्महिं किच्चती ॥ ७ ॥ व्याख्या-ये चापि बहुश्रुताः धार्मिका प्रामणाः भिक्षादाः स्यु-भवेयुः, तेऽपि ' अभि' समन्तात् 'नूम 'त्ति कर्म | माया वा, तत्कृतैरसदनुष्ठानञ्छितास्तीवमत्यर्थ कर्मभिरशुभैश्छिद्य[कत्य]न्ते-पीडयन्ते जन्तव इति गाथार्थः ॥ ७ ॥ साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीति दर्शयबाहअह पास विवेगमुट्टिते, अवितिपणे इह भासई धुवं। णाहिसि ? आरंकओ परं,वेहासे कम्मेहिं किञ्चती ___व्याख्या-'अह पास 'ति + शिष्यं प्रति गुरुर्वक्ति यथा-भो शिष्य ! त्वं पश्य-कश्चित्तीथिको 'विवेक' परिग्रहपरित्यागं कृत्वा ' उस्थितः' प्रव्रज्याविषये सावधानोऽभूत् , परं सम्यक्परिज्ञानाभावादवितीर्णः-संसारसमुद्रात्स्वयं न | तीर्णस्तथापि भाषते-अस्मदीयादेवाचारान्मुक्तिरिति, ततश्चाहो !! शिष्य ! तन्मार्ग प्रपन्नस्त्वं 'आर' इहलोकं 'परं' | परलोकं कथं ज्ञास्यसि ? अपितु न ज्ञास्यसि, ततश्च इहलोकपरलोकभ्रष्टः सन् 'वेहास 'त्ति अन्तराले स्थित एवं स्वकृतैर- | शुभैः कर्ममिः कृत्यते ' पीडयते इति गाथार्थः ॥ ८॥ पुनः शिष्य आह-ननु तीथिका अपि निष्परिग्रहास्ततश्च तत्कथं न मोक्षावाप्तिरित्येतदाशंक्याइx भिक्षामहीतुमिच्छकाः । + 'अत्यनन्तर मिति बृहद्वृत्तौ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy