________________
हिते नरकादिस्थानानि, न च तस्याशुमाचरितस्य कर्मणो विपाकेन अस्पृष्टो मुच्यते जन्तुः, नामुक्तं कर्म विलीयते, तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति गाथार्थः ।। ४ ॥ अधुना सर्वस्थानानित्यता दर्शयितुमाइ
देवा गंधत्वरक्खसा,असुराभूमिचरा सरीसिवा। राया नरसिद्रिमाणा, ठाणाते विचयांत दुक्खिया ॥५॥ ___व्याख्या-सुगमैव, x नवरमेते पूर्वोक्ताः सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः सर्वेषामपि प्राणिनां प्राणपरित्यागे महदुःख समुत्पद्यते इति गाथार्थः ॥ ५ ॥ किञ्च-- कामोहि य संथवेहि य, कम्मसहा कालेण जंतवो।ताले जह बंधणच्चुते, एवं आउखयम्मि तुद्दई ॥६॥ ____ व्याख्या-कामैषिया शिभिः संस्तधर्माविश्वशुदिनभितः, स्वासक्ताः सन्तः कर्मविपाकसहिष्णवो भवन्ति, क ? | काले +, के ? जन्तवा, को भावः १ विषयादिष्नासक्ताः जन्तवः कर्मविपाककाले कर्मविपाकमनुभवन्ति, परं न कोऽपि स्वजनादिर्दुःखात्रायते, यथा च तालफलं 'बन्धनाद् 'धृन्ताच्युतं सदवश्य पतत्वेर, एवं असावपि जन्तुः स्वायुषः क्षये |' श्रुट्यति ' जीविताच्यवते इति गाथार्थः ।। ६ ।। अपि च
x“देवा-ज्योतिष्कसौधर्माया, गन्धर्वराक्षसयोस्पलक्षणार्थवादष्टप्रकारा व्यन्तराः, असुरा-वसधा भवनपतयः, ये चान्येऽपि भूमिचराः, सरिसृपास्तियश्चस्वथा राजानश्चक्रिहरिप्रमुखा, नरा:-सामान्यमनुष्याः, भेष्ठिन:-पुरमहत्तरा माझणाश्च ।" इति हर्ष। . + सप्तम्यर्थे तृतीयाऽत्र मूले, बृहबृश्चिकारेण तु तृतीयेव व्याख्याता ।