________________
व्याख्या-परीषहोपसर्वैरभिद्रुतः सन् एवं विचिन्तयेत् न च तावत् अहमेवैकः परीषदोपसर्गेर्लुप्ये- पीड्ये, अपि त्वस्मिँल्लोके अन्येऽपि प्राणिनस्तिर्यग्मनुष्यादयोऽतिदुस्सहे। सैलुप्यन्ते - पीडयन्ते, परं तेषां सम्यग् विवेकामात्राच काऽपि निर्जरा, एवं [ ज्ञानादिभिः ] सहितो वा आत्महितः सन् पश्येत् कुशाग्रीयथा मुख्या अनन्तरोदितं पर्यालोचयेत् । तथा ' अणिह 'त्ति क्रोधादिभिरपीडितः सन्-गजसुकुमालादिवन्महासच्चः परीषः स्पृष्टोऽपि तानधिसहेत- मनःपीडां न विदध्यादिति । अथवा अनि ' इति तपःसंयमे परीषहसहने वा अनिगूहित बलवीयों भूयादिति गाथार्थः ।। १३ ।। अपि च
4
धुणिया कुलियं व ठेववं, किसए देहम[सणाईहिं + ]णासणा इह । अहिंसा व अधोपुणिया मनेदितो ॥ १४ ॥
व्याख्या- यथा कुडथं गोमयादिलेपेन सलेपस्सन् झाड [जाघट्य]मानं लेपापगमात्कृशं भवति, एवं हे चुने ! स्वमपि 'धूत्वा' विधूय लेपं कुडवत् देहं [ अनशनादिभिः ] कृशयेद् - अवचितमांसशोणितं विदध्यासदपचयाच्च कर्मणामयो भवतीति भावः तथा [न विहिंसा ] [[वि]हिंसा, तामेत्र प्रकर्षेण त्रजे-दहिंसाप्रधानो भूयादित्यर्थः । 'अणुधम्मो ' मोक्षं प्रत्यनुकूलो घर्मो 'मुनिना ' सर्वज्ञेन 'प्रवेदितः ' कथित इति गाथार्थः ॥ १४ ॥ किच-सउणी जह पंसुगुंडिया, विहुणिय धंसयती सिवं रथं । एवं दद्वितोवहाणवं, कम्मं खवति तवस्सिमाहणे॥। १५
+ कुलीय दीपिकाऽऽदर्शेऽयं पाठो युज्यतेऽपि चैवंविध एव वृत्त्याद्यभिप्रायतः ।