________________
प्राणिघातनिवृत्तः श्राद्धस्ताच्या च प्रसस्थानमघात्यं स्यात्, तस्य तीव्राध्यवसायोत्पादकत्वाल्लोकगर्हितत्वाच्च स्थावरकायाच्चानिवृत्त इति तत् स्थानमस्य चात्यमिति ॥ ८ ॥ उदक आह
टे
सवार्थ उदए पेढालपुत्ते भगवं गोयमं एवं वयासी अन्नदा ( इत्यादि) अपि भेदो से नो ने आउए भवइ ( सू० ) ॥ ९ ॥ व्याख्या - उदको गौतममगहीन आयुष्मन् ! नए कतरान पाणिनो यूयं वदध सप्राणिन इति अथ सहाचं गौतम उदकमवादीत्-आयुष्मन् उदक! यान् प्राणिनो यूयं वदथ सभूतान् सत्वेन वर्तमाना नावीता नाध्येष्याः, तानेव वयं वदामखसा इति, ये( 3 ) यान् वयं वदामस्त्रसहितान् यूयं वदथ त्रसभूतान् एते द्वे स्थाने तुल्ये एकार्थे एव, नात्र कश्चिदर्थभेदः, एवं सति अयं युष्मदीयः पक्षः किं 'सुपनीत तशे ' युक्तियुक्तः ? त्रसभूताः प्राणा इत्ययं तु पक्षी दुष्प्रणीततरोऽयुक्तः प्रतिभासते, कोऽयं व्यामोहो भवतां ? वेन शब्दभेदादिकं पक्षमाकोशथ द्वितीयं स्वभिनन्दथ, इत्ययं देशातीकारो भवत नो नैयायिको न न्यायोपपश्चः उभयोरपि पक्षयोस्तुल्यत्वात् ॥ ९ ॥ कुमतनिषेधमाह -
भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति ( इत्यादि) तंपि तेर्सि कुसलमेव भवइ ( सू० ) ॥ १० ॥
व्याख्या - भगवान् गौतमः पुनराह मन्ति 'एक' केचन मनुष्याः येषां साधोर्धर्मकथकस्य पुर इदमुक्तं भवति यथा न खलु वयं 'मुण्डा भवितुं प्रव्रज्यां ग्रहीतुं शक्नुमः, अगारादनगारितां प्रत्रजितुं त्रयं ' आनुपूब्र्येण ' क्रमेण क्रमेण 'गोत्रं' साधुत्वमनुष्लेषयिष्यामः । कोऽर्थः १ वयं देशविरतिं पालयामः ततः क्रमेण चारित्रं, तव (१) एवं ते 'सदाँ व्यवस्थां श्रावयन्ति - प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, ते एवं व्यवस्थां स्थापयन्ति सुपस्थापयन्ति च नान्यत्राभियोगेन, अभियोगो