________________
पथा क्षीरचिकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतित्रामा, तथा प्रसभूता न हंतच्या इति प्रतिज्ञावतः स्थावरहिंसाया• IN मपि न प्रत्याख्यानातिचारः, एवं विद्यमाने सति 'भाषायाः' प्रत्याख्यानवाचः पराक्रम-भूतविशेषमादोपपरिहारसामर्षे एवं दोषपरिहारोपाये सति केचन क्रोधाद्वा लोमाद्वा श्रावकं निर्विशेषगमेत्र प्रत्याख्यापयन्ति तेषा मृषावादः स्वात्, गृहना च व्रतलोपः । तदेवमयमपि नोऽस्मदीयोऽङ्गीकारा । किं भवतां नो 'नैयायिको न्यायोपपत्रो भवति ! अपि च आयुष्मन् गौतम ! एष पवस्तुभ्यमपि रोचते ॥ ७॥
सवाय भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी (इत्याद) तेसिं च णं तसकायंसि उत्रवन्नाणं ठाणमेयं भवत्त (५०) ॥८॥
व्या-संवादं पास नौवहनं सापक हासपुर एवमवादीत्-आयुष्मन् उदक ! नो खलु अस्मभ्यं एतद रोवते, यदिदं त्रसकायविरतौ भूतत्वाविशेषणं तदस्मभ्यं न रोचत इत्यर्थः । एवं सति ये श्रमणा वा बाह्मगा वा एवं आरूयान्ति ते यथार्थी भाषां न मापन्ते किन्तु अनुतापिनी भाषा भाषन्ते, अन्यथा भाषणे हि परस्यानुतापो भवति, ते अभ्याख्यान्ति श्रमणोशमकान, असद्भुतदोषप्रकटने नाम्याख्यानं ददते 'जेहिति येवपि अन्येषु जीवेष ये 'संयमयन्ति' संयम र्वन्ति । तद्यथा-' ब्रामणा मया न हन्तव्या' इत्युक्त स यदा वर्णान्तरे तिर्यक्षु वा स्थितस्तद्वधे ब्राह्मणघ आपद्यते, भूतशब्दविशेषणाभावात् । एवं शूकरादिन हन्तव्य इत्यादि विशेषत्रतानि तेऽम्याख्यान्ति' क्षयन्ति, कस्माद्धेतोः १ यस्मात्सांसारिका | प्राणास्त्रमा स्थावरत्न स्थावरात्र मत्वेन प्रत्यायान्ति, सकायासदायुकेन मुच्यमानाः स्थावरकाये, स्थावर कापाच तयोग्य- . कर्मणा मुख्यमानासपकाये उत्पधन्ते, तेषां त्रसकाये समुत्पमानां स्थान मेतत्त्रसकायारूपमवात्य-अधाताई भवति, स्थूल-