________________
..
-
दुष्प्रत्याख्यातं भवति, प्रत्याख्यानमासद्भावात्तथा एवं प्रत्याख्याप यता प्रन्याख्यानं कारयायनीनो'साघम्दष्टे
प्रत्याख्यानदानं भवति, एवं प्रत्यारूपानं कुर्वन्ना कारयन्ताको प्रतिक्षा करना महिला पनि 'कस्म णं तं हे' अकस्माद्धेतोरित्यर्थः । प्रतिज्ञाभङ्गकारणमाइ-'संमारिया' इत्यादि, सांसारिकाः खलु प्राणिनः स्थावर अपि प्राणिन
लसतया प्रत्यापान्ति साश्च स्थावरत्वेनाते । एक सति प्रतिज्ञालोप: स्यान, गथा नागरिको न नव्य' इति प्रतिज्ञा येन कता स यदि उद्यानस्थं नागरिकं हन्यात्तदा तस्य किं प्रतिज्ञालोपो न स्यात् । एवमत्रापि, येन प्रसानिवृत्तिः कृता म यदि तमेव संस्थावरकायस्थितं हन्ति तदा तम्य किन भवेद प्रतिज्ञालोप: भवत्येवेन्यथः, त्रसकापान्मुच्यमानाः स्थावरकाये उत्पद्यन्ते स्थावरकायान्मुच्यमानास्तु त्रसकाये, न च किश्चिल्लिमस्ति येन ज्ञायतेऽयं प्रसोऽ स्थावरो वेति । | 'तेसिं च णं' तेषां प्रसानां स्थावर काये उत्सबानां श्रावस्यारम्भवतः 'स्थानमिदं' स्थानराख्यं पात्यं स्यात् एवं नागरिक
दृष्टाम्तेन प्रसमेत्र बनतेः प्रतिज्ञालोप: स्यात् ॥ ६॥ उदकः पुनः स्वाभिप्रायमाह-- एवंई पचक्खंताणं सुपञ्चक्खायं भवई, पञ्चक्खावेमाणाणं सपञ्चाक्लावियं भवइ (इत्यादि) अवियाई आउसो गोयमा तुम्भंपि एवं रोई (मू)
व्याख्या-एवं प्रत्याख्यानं कुर्वतां सुप्रत्याख्यानं भवति, एवं प्रत्याख्यापयन्तां च तदेव, एवं प्रत्याख्यानं कुर्वतां कार| यतां च न स्वप्रतिधालोपा । 'णपणत्थेत्यादि, एवं गृहस्थः प्रत्याख्याति-प्रसस्तेषु वर्तमानकाले प्रसत्वेनोत्पभेषु प्राणिषु 'दण्ड' व 'निहाय'त्यक्त्वा प्रन्याख्यानं करोति, तदिह भूतत्व विशेषणात् स्थावरपर्यायप्राप्तस्य वधेऽपि न प्रतिक्षालोपः, नापत्राऽमियोगेन राजाद्यमियोगादनपत्र प्रत्याख्यानं गृहपतिचौरविमोक्षणतयेति सम्यगुक्तं, तस्माद्भूतत्वविशेषणावीकारे