________________
वनखण्ड आसीत्, कृष्ण इत्यादि वर्णको वनस्खण्डस्य च ॥ ४ ॥
तस्सिं चणं पिएसमि मयवं गोयमे विरह ( इत्यादि) उदए पेढालपुत्ते भयवं गोयमं एवं वयासी ( सू० ) ॥ ५ ॥
व्याख्या - तस्मिन् वनखण्डे गृहप्रदेशे भगवान् गौतमो विहरति, तस्मिन्नारा में स्थितः । अथ उदकारव्यो निर्ग्रन्थ पेढालपुत्रः पार्श्वापत्यस्य पार्श्वशिष्यस्यापत्यं शिष्यः । स च मैदार्यो गोत्रेण 'जेणेव'त्ति यस्यां दिशि गौतमस्तत्रागस्येदं तं प्राह- आयुष्मन् भो गौतम ! अस्ति मम कवित्प्रदेशः पृष्टव्यः तं प्रदेशं मम यथाश्रुतं त्वया यथादर्शितं श्रीवीरेग तथा ' व्यागृणीहि ' कथय, स चायं भगवान् यदि वा सह वादेन संवादं पृष्टस्तमुदकं पेढाललघुपुत्र मेवमवादीत् । अपि चानुष्मन् उदक! श्रुत्वा स्वदीयं प्रश्नं निशम्य चावधार्य गुणदोषविचारेण सम्यम् ज्ञास्येदं तदुच्यतां विश्रब्धं त्वया स्वाऽभिप्रायः ' मचायें' ससद्वार्थ वा उदकः पेढालपुत्री गौतम एवं अवादीत् ॥ ५ ॥
उस गोयमा ! अखिल कुमाम्पुत्तियानाम समणा निमांथा ( इत्यादि) तेर्सि च णं यावर कार्यसि उववण्णाणं ठाण मे यं वचं (सू० ) || ६ || व्याख्या - मो गौतम !' अस्थि' सन्ति कुमारपुत्रा नाम निर्धन्धा युष्मदीयं प्रवचनं प्रवदन्तः तथाहि - ' गृहपति श्रमणोपासक उपपन्न नियम ग्रहणोद्यतं प्रत्याख्यापयन्ति-प्रत्याख्यानं कारयन्ति । तद्यथा- प्रसेषु ' दण्डं' हिंसां निहाय त्यक्त्वा प्राणातिपातनिवृत्ति कुर्वन्ति । ' नमत्थत्ति' नान्यत्र स्वमतेरन्यत्र गजाद्यभियोगेन यः प्राणिघातो न नत्र निवृचिरिति, तत्र स्थूलप्राणिविशेषणान्येषां जीवानां हिसानुमतिदोषः स्यादित्याशङ्कावान् प्राह - ' गाहा वह चोर 'ति, स्पार्थोऽये भावायेष्यते । ' एवं 'त्ति, उदक एवाद पदमिति वाक्यालङ्कारे । एवं प्रत्याख्यानं कुर्वतां श्राद्धानां
१९
-