________________
निष्काङ्क्षितोऽन्यमतनिराकाङ्क्षि:, ' विचिकित्स: ' चिचप्लुतिर्विद्वज्जुगुप्सा वा तद्रहितो निर्विचिकित्सो ' लब्धार्थो ' ज्ञाततत्रः 'गृहीतार्थः ' स्वीकृतमोक्षमार्गः विशेषतः पृष्टोऽर्थो येन स पृष्टार्थः पृष्टार्थत्वादेव विनिश्चितार्थ 'अभिगतः प्रतीतोर्थो तथा प्रेमानुरागेण रक्तोऽत्यन्तं सम्यक्त्ववासितचित्त इत्यर्थः । केनचिद्धर्म पृष्टः प्राह-अयमायुष्मन् ! जैनधर्मोऽर्थः सत्यं परमार्थरूपः, शेषः सर्वोऽप्यनर्थः । ' कसियफलिह 'ति ' उच्छितं प्रयात स्फटिक निर्मलं यशो यस्य ' अप्रावृत्तं ' अस्थमिदं द्वारं गृहस्य येन सोऽप्रावृतद्वारा परतीर्थिकोऽपि गृहं प्रविश्य धर्म यदि वदेत्, तदनुमतस्य परिजनोऽपि सम्यक् तचाश्चालयितुं शक्यते, तद्मीत्या न द्वारप्रदानमित्यर्थः । प्रीतिकारी राजा अन्तःपुरेऽपि प्रवेशो यस्य स तथा कोऽर्थः ? राजान्तःपुरे हि कोऽपि न प्रवेश्यस्तत्राप्यसौ प्रतीद्गुणत्वेन प्रवेशयोग्य इत्यर्थः । तथा चतुर्दश्यष्टम्यादिषु तिथिषु उद्दिष्टातु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रसिद्धासु तथा पौर्णमासीषु च तिसृष्वपि चातुर्मासिकतिथिषु एवंभूतेषु धर्मवित्रसेषु 'सुष्ठु' अतिशयेन प्रतिपूर्ण सम्पूर्ण माहारशरीर सत्कार व्यापाररूपं पौषधमनुपालयन् तथाविधान् सद्गुणान् धमणान् एवणीयेन शुद्धेनाशनादिना प्रतिलाभयन् बहुभिः शीलत गुणविरमणप्रत्याख्यान - पौषधोपवासेरात्मानं भावयन् । एवं पूर्वोक्तप्रकारेण च समुच्चये णं वाक्यालङ्कारे, विहरति आस्ते ॥ ३ ॥ तस्स णं लेवल गाहावइस्स नालंदाए बाहिरियाए ( इत्यादि) किण्डे, वण्यओ वणसंडल्स ( सू० ) ॥ ४ ॥ व्याख्या - तस्य लेपस्य गृहपते। सम्बन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि गृहोपयुक्तशेषषेण कृता [ इति शेषद्रव्यानाम् ] उदकशालाऽऽसीदने कस्तम्भचतमनिविष्टा प्रासादीया यात्रत्प्रतिरूपा तस्याश्रोचरपूर्वदिग् मागे हस्तियामाख्यो