________________
अथ सप्तमाध्ययनमारभ्यते ॥
अस्य च नालन्दीयमिति ना, तस्थायमर्थः- नालन्दा - राजगृहनगरे बाहिरिका, तस्यां सर्व नालन्दीयमिति । पूर्वसकलेन सूत्रकृताङ्गेन साध्वाचारः प्ररूपितः अत्र तु श्रावकविधिरुच्यते । तस्येदं सूत्रम् -
देवं कालेनं देव उमएम राय नाम नगरे होत्था ( इत्यादि) जावप डिवा (सू० ) ॥ १ ॥
व्याख्या - वस्मिन् काले तस्मिन् समये-सरे राजगृदं नाम नगरमभवत् रिद्धिस्फीतं समृद्धं वर्णको वाच्यः यावत् ' प्रतिरूपं ' अनन्यसदयं । तस्य नगरस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दानाम बाहिरिकाऽऽसीत् सा चानेकमवनतस त्रिfaer नैगृहसङ्कीर्णेत्यर्थः ॥ १ ॥
तत्थ णं नालंदा बाहिरियाए लेवे नानं गाहावई हुत्था ( इत्यादि) अपरिम्ए आविहोत्था ( सू० ) ॥ २ ॥
व्याख्या - तस्यां नालन्दायां लेगो नाम 'गृहपतिः' कुटुम्पिक आसीत् । स च आढयो 'दीप्तस्तेजस्वी 'वित्तो' विख्यातो विस्तीर्णविपुल वनशयनासनयानवाहना कीष्ण बहुधनो बहुजातरूपरजत 'आयोगा' अर्थोपायाः 'प्रयोगा' प्रयोजनानि, तैः सम्प्रयुक्त ' संयुतः इनश्वेतच विक्षिप्तप्रचुर भक्तपानो बहुदास्यादिपरितो बहुजनस्यापरिभूत आसीत् ॥ २ ॥
"
सेणं लेवे नामं गाहावई समणोत्रास याविहुधा (हत्यादि) अप्पाणं भवेमाणे एवं व णं विहरद्द ( सू० ) || ३ || व्याख्या - स लेपो नाम गृहपतिः श्रमणोपासकोऽभिगतजीवाजीन इत्यादि, 'निग्गंथे 'ति आईते प्रवचने निःशङ्कितः