________________
सूक्ष्मदर्शी अतोऽस्मान् पोषय अन्यथा त्दा प्रपा पहलाविश लोकला अस्मत्परिपालनत्यागाच परलोकमार त्वं जहासि-त्यजसि ॥ १९॥
अभन्नेहि सुच्छता असंवता नरा मोह यांति सदनुष्ठाने च मुसन्ति । तथा विपमैरऽसंयतैषिमं असंयम ग्राहिता असंयमे | | प्रवर्तितास्ते पापैः कर्मभिः पुनः प्रगलिभता धृष्टताङ्गताः ॥ २० ॥
तम्हादविइक्रख पंडिर पावाओ चिरतेऽमिनिचुडे। पणए बीरे महावि सिद्धिं पहं णेआउअधुवं ।। २१ ।।
तम्मा दृष्यमतो मक्तियोग्यं पण्डितः सन ईश्वस्व-विचारय पापाद्विरतः अभिनिर्वतः क्रोधादित्यागात शीतीभतः || | तथा बीराः कर्मविदारणसमर्था महावीथि महामार्ग प्रणताः प्राप्ताः नान्ये महावी थिं किम्भूना सिद्विपथं शानादिमागे प्रतिनेतारं प्राय वमन्यभिचारं इति श्रात्वाऽसंयमप्रगल्भेर्न माव्यमिति ॥ २१ ॥
वेतालिश्रमग्गमागतो मणक्यमा काएण संवुडो । वित्तावित्तं च नायओ आरसं च सुसंबड़े चनिमामि तिबेमि !! ___ कर्मणां वैदारिकं विदारणसमर्थ मार्गमागतो मनोवाकायसंवृत्तस्त्यक्त्वा विसं घने ज्ञातीन् स्वजनान् सायद्यारम्भं च सुसंवत इन्द्रियैः संयमे चरेत इति प्रवीमीति पूर्ववत् ॥ २२ ॥
वैतालियाख्यद्वितीयाध्ययनस्य प्रथमोदेशकः ।।