________________
एते हि तिहिं० X X X ॥ १२ ॥
व्याख्या - एतानि त्रीणि स्थानानि यथा - ईर्यासमितिरित्येकं स्थानं १, आसनं शथ्येत्यादानमाण्डमा निक्षेपणा समितिरिति द्वितीयं २, मक्तं पानमित्येतेन एक्षणासमितिः, मक्तपानार्थे च प्रविष्टस्य भाषणासम्भवाद्भापासमितिशक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात् प्रतिष्ठापन समितिरध्यायात इति तृतीयं स्थानं ३, एतेषु त्रिषु स्थानेषु सम्यग् यतः संगत, आमोश्याय परिव्रजेदित्युत्तरश्लोकेन सम्बन्धः तथा सततं मुनिः 'उत्कषों' मानः 'ज्वलनः ' कोषः 'णूमंति गहनं मायेत्यर्थः, संसारमध्ये सर्वदा भवतीति । मध्यस्थो' लोभ, च समुच्चये, एतान् मानादीन् कपायान् 'विर्गियए'चि विवेचयेदात्मनः पृथक्कुर्यात् । ननु क्रोध एवादी सर्वत्र स्थाप्यते, अत्र तु कथं मान १ इति चेदुच्यते-माने सत्यsareभावी क्रोधः क्रोधे च सति मानः स्यान्मवेत्यर्थस्य दर्शनाय क्रमोलनमिति । १२ ॥ उपसंहारमाह
4
समिए य० X X X ( सू० ) ॥ १३ ॥ तिबेमि ॥
व्याख्या - पश्चसमितिभिः समितः साधुः पञ्च महाव्रतोपेतस्वात् पञ्चप्रकार संवरसंवृतः च शब्दाद्गुप्तिगुप्तस्तथा गृहपाशादिषु 'सिता ' बद्धा गृहस्थास्नेषुरसितो न बद्धो न मूच्छितो भिक्षुर्मात्रभिक्षुः आसमंतात् मोक्षाय परिसमंतात् बजे, संयमानुष्ठानस्तो भवेस्त्वमिति शिष्यस्योपदेशः । इतिः समाप्तौ ब्रवीमीति पूर्ववत् ।। १३ ।।
इति तपागच्छाधिपश्री हेम विमलसूरीश्वर शिष्यहर्षकुलप्रणीतायां श्रीसूत्रकृताङ्गदीपिकायां प्रथमं समयाध्ययनं समाप्तम् ॥ ॥ श्रीरस्तु ॥