________________
स
-
-
नादिकं उदार योग परिसमन्तात् 'अयंते' गच्छन्ति संपर्य यन्ते । असमर्थः । औदारिकशरीरिणो मनुष्यादेालकुमाराद्यवस्था विशेषाः प्रत्यक्षेण दृश्यन्ते. न पुनर्वाहक प्राक तागेव सर्वदेति । एवं सर्वेषां स्थावर जङ्गमानामन्यथा भवनं ज्ञेयं । तथा आ. क्रान्ता पीडिता दुःखेन सवें जन्तवस्ततस्ते अहमिना भवन्ति तथा कार्य । अथवा'ऽकान्त' अप्रियं दुःखं येषां तेऽकान्तदुःखाश्वशब्दाव प्रियतखाश्च, अतः सर्वान हिंस्यादिति दृष्टान्तो दर्शित उपदेशश्च दत्तः ॥ ९॥ किमर्थ ससान्न हिंस्यादित्याह
एवं खु नाणिणो० x x x (सू०)॥ १०॥ - व्याख्या-खुनिश्चये, एतदेव ज्ञानिनः सारं यकिश्वन प्राणिजातं न हिनस्ति । 'अहिंसा समता चैव' एतावत् विजानीयात् । कोऽर्थः । यथा मम मरणं दुःखं चाप्रियं एवं सर्वस्य प्राणिलोकस्यापीति, एवं ज्ञात्वा न हिंस्यात्प्राणिनः उप लक्षणान्मृषा न ब्रूयान्मादसं गृहीयानाऽना सेवेत न परिग्रहं कर्यादिति ।। १० ।। मूलगुणानुक्त्वोत्तरगुणानाह
उसिए य० x x x (सू०) ॥ ११ ॥ व्याख्या--विविधमनेकधा 'उषितः' स्थितो दवविधसामाचार्या व्युषितः, विगत। आहारादौ गृद्धिर्यप स विगतमृद्धिः | साधुा, आदीयते प्राप्यते मोक्षो येन तत् आदानीयं-सानादित्रयं, तत्सम्यग् रक्षयेत् । तथा पर्यापनशच्यासु, चर्या-गमनं |
| आसनं-निषीदनस्थानं शय्या-वमतिः, संस्तारको वा, तेषु तथा भके पाने चाऽन्तः सम्यगुपयोगरता भायं । अयमर्थः । कार्यामाषणादाननिक्षेपप्रतिष्ठापनसमितिषु उपयुक्तेनाऽन्तको भक्तपानं यावमिर्दोषमन्वेषणीयं ॥ ११ ॥ पुनरुत्तरगुणानाह