________________
अपरिमाणं० X X X ( सू० ) ॥ ७ ॥
व्याख्या - न विद्यते परिमाणमियता क्षेत्रतः कालवो वा यस्य तद्-अपरिमाणं विजानाति कश्वितीर्थिक अपरिमित ज्ञोऽसौ अतीन्द्रियदृष्टा न पुनः सर्वज्ञः यद्वाऽपरिमितज्ञोऽभिप्रेतार्थातीन्द्रियदर्शी, न पुनः सर्वदर्शी । यदुक्तम्
,
" सर्व पश्यतु या मा वा दृष्टमर्थं तु पश्यतु । कीटसङ्ख्या परिज्ञानं तस्प न कोपयुज्यते ॥ १" इति । इह केषां सर्वज्ञाववादिनामिदमाख्यातं तथा सर्वत्र क्षेत्रे काले वा ' सपरिमाणं परिमाणयुक्तं, श्री-बुद्धिस्तया राजते इति धीर, इत्येवमसावतीत्र पश्यति दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति तावत्कालं न पश्यति किञ्चिद, पुनस्तावन्तं काल जागर्त्ति तत्र पश्यति एवं बहुधा प्रवृत्ती लोकवादः ॥ ७ ॥ अस्योत्तरमाह
जे केइ तसा पाणाο
x X
X ( सू० ) ॥ ८ ॥
4
व्यापा-ये केचित्रताः प्राणिनस्तिष्ठन्ति अथवा स्थावराः, तेपरं स्वकर्मपरिणत्वाऽयं पर्यायोऽस्ति, अंजु 'चिप्रगुणोऽव्यभिचारी, तेन पर्यायेण ते त्रयस्थावराः स्युः । त्रसत्वमनुभूय कर्मपरिणत्या स्थावराः स्थावरत्वमनुभूप त्रसाथ भवन्तीति, ततो यो यादगिहम स परभवेऽपि तादृगिति नियमो न युक्तः ॥ ८ ॥ अत्र दृष्टान्तपाद
उरालं जगओ०
X X X (सू० ) ॥ ९ ॥
व्याख्या – 'उदारे' स्थूलं जगतो गोमें, औदारिकाः प्राणिनो गर्न कललार्बुदरूपादवस्थाविशेषाद्विपरीतं बालकुमार - यौन