________________
दित्यर्थः । ' अगृद्धो 'मूच्छितो 'विप्रमुक्तो' रागद्वेषरहितच आहारे स्यादिति पञ्चग्रासैषणादोषत्यागयुक्तः । स एवम्भूतो भिक्षुः परेषामपमानं परिवर्जयेत् तपोमदं ज्ञानमदं च न कुर्यादित्यर्थः, आत्मनः सकाशात् परान् हीनान् न पश्येदिति तात्पर्यम् || ४ || स्त्रमतं प्रख्याप्य पुनः परमतं दर्शयति
5
लोगवा० X X X ( सू० ) ॥ ५ ॥
व्याख्या— लोकानां पाखण्डिकानां वादमङ्गीकारं 'निसामिज्जा ' निशामयेत् जानीयात् । तद्दर्शयति इद्द संसारे केषाञ्चिद् इदमाख्यातं यथा 'विपरीता मिध्या या प्रज्ञा, तथा 'सम्भूतं ' उत्पन्नं विपर्यस्तबुद्धिप्रथितमित्यर्थः । तथा अन्यैरविवेकिभियेदुक्तं ' तदनुगं ' तत्सदृश, अविवेकिजनवाक्यसदृशमिति ॥ ५ ॥ लोकवादमेवाह
अणते णितिए० X X X ( सू० ) ॥ ६ ॥
व्याखपा- न विद्यते अन्तो यस्येत्यनन्तः नित्यः शाश्वतो निरन्वयनाशेन न नश्यति यो याहमिह भवे स परभवेऽपि area एवं पुरुषः पुरुष एव अङ्गना अङ्गनैवेति । अथवाऽनन्तो ऽपरिमितो निरवधिकस्तथा 'नित्यः' अच्युतानुत्पन्नस्थिरैक रूपः । तथा शाश्वतः कार्यद्रव्यं भवदपि प्रान्ते परमाणुत्वं न त्यजति । तथा न विनश्यति दिमात्माकाशाद्यपेक्षया । तथा अन्तवान् लोकः, सप्तद्वीपा वसुन्धरेति परिमाणोक्तास्ताहरू परिमाणो 'नित्यः' इति ' धीरः' साइसिको व्यासादिश्तीव पश्यति || ६ || किश्व
ܫܚܫ