________________
सम्बन्धं न कुर्यात् । किं तर्हि कुर्यात् इत्याद-अनुत्कर्षवान्, उत्कर्षो मदस्तं अकुर्वन् तथा अप्रलीनोऽ-सम्बद्धस्तीर्थिषु गृहस्थेषु पार्श्वस्थादिषु वासं श्लेषमन् ' मध्येन' रागद्वेषयोरलेन पाप-त्मानं वर्त्तयेत् तेषु निन्दां स्वस्य प्रशेषां च परिहरन् माधुर्मध्यस्यवृम्या चरेदित्यर्थः ॥ २ ॥ कथं तीर्थंकास्त्राणाय न स्युरिस्याद— सपरिगहा य० X X X ( सु० ) || ३ ॥
व्याख्या -' सपरिग्रहा' धनादियुक्ताः, धनाद्यभावेऽपि शरीरोपकरणादौ पृच्छन्तिः सुपरिग्रहा एक तथा 'सारस्मा' साबधन्यापाशी ती विचारे एकेषां आख्यातं यथा-किमनया शिरस्तुण्डमुण्डन्दादिकियया गुशेरनुग्रहाद्यदा परमाक्षग वाविति तदा मोक्षः स्यादेवं भाषमाणास्ते न त्रागाय स्युः । ये त्रातुं समर्थास्ताना' अपरिग्रहा धर्मोकरणं विना शरीरोपभोगाय स्वल्पोऽपि न विद्यते परिग्रहो येषां तेऽपरिग्रहा अनारम्याथ तान् ' भिक्षुः साधुः शरणं 'परिव्रजेत् ' गच्छेत् तेषां शरणं यायादित्यर्थः ॥ ३ ॥ परिहारम्भवर्जनं यथा स्यात्तथाह -
,
"
कडेसु घास X X X ( सू० ) ॥ ४ ॥
व्याख्या--' कृतेषु' गृहस्थैः स्वायं निष्पादितेषु ओदनादि पिण्डेषु प्रासमाहारं ' एषयेत् ' याचेत इति षोडशोद्रमदोषत्यागः सूचितः तथा 'विद्वान्' संगमनिपुणो 'दतं ' परैराशंसादोषरहितैर्निश्रेयसबुद्ध्या वितीर्ण, तंत्र पण - ग्रहणैषण चरेत् । दमित्यनेन षोडशोत्पादनादोषाः एषणां चरेदित्यनेन दश एषणादोषाच सूचिताः, एतदोषत्यागेन पिण्डं गृह्णीया