________________
हृतीयोदेश के अन्य तीर्थिकानां कृतित्वमिहापि तदेवोच्यत इत्यर्थसम्बद्वस्यास्योदेश कस्येदमादिसूत्रम् - एते जिआ
X X X ( सू० ) ॥ १० ॥
व्याख्या - एतेऽन्यमतिनो 'जिता' अभिभूता रागद्वेषादिभिः, मो इति शिष्यामन्त्रणं, एवं त्वं जानीहि यथा- एते शरणं कस्यचित्राणाय न समर्थाः । ' अन्थ 'ति यत्राज्ञाने बालोऽज्ञो लग्नः सन् अत्रसीदति । तत्र ते व्यवस्थिताः 'बालापण्डिमाणिणो ' इति क्वचित्पाठस्तत्र 'बाला' निर्विवेका अपण्डिता अपि पण्डितमानिनः कस्यापि न त्राणाय स्युरित्यर्थः । तत्कुत्यमाह ' हिन्वा णं 'ति' हिरवा त्यक्त्वा पूर्वसंयोगं वनस्वजनादिकं णमिति वाक्यालङ्कारे, सिताबद्धाः परिग्रहारम्येष पुनः स्थिताः कन्यं कार्य पतनादि, तस्योपदेशं गच्छन्ति इति कृत्योपदेशमा । अथवा 'सिया' इत्यास्वात् स्युर्भवेयुः । ' कृत्यं' सावधानुष्ठानं तत्प्रधानाः कृत्या-गृहस्पास्तेषामुपदेशः -
4
'
"" संकप्पो०
X X X ( सू० ) ॥ १ ॥ "
संरम्भ समारम्मरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रवजिता अपि कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्त इत्यर्थः ॥ १ ॥ एवम्भूतेषु तीर्थषु सत्साधुना यत्कर्चभ्यं तदाइ -
X X X
तं च भिक्खू० ( सू० ) ॥ २ ॥ व्याख्या—' तं ' पाखण्डिलोकं ' परिज्ञाय सम्यग् ज्ञात्वा 'भिक्षुः संयतो विद्वान् तेषु न मूर्च्छयेद, तैः सह
,
7