________________
सए सए० x x x (सू०) ॥१४॥ पारगा-हे कुत्तदाहिना हजारे दहे. 'हपाना संगमाघऽनुष्ठाने 'सिद्धि' मोधममिहितवन्तो, नान्यथा, तथा सिद्धि- । प्रारधः प्रागपि 'वशवची' पश्येन्द्रियः स्यात् , अस्मन्मताश्रितः सांसारिकैः स्वभावैर्नाभिभूयते सर्व कामा' अमिलामा 'समर्पिताः' सम्पमा यस्य स सर्वकामसमर्पिता, इहलोके इशः स्यात् । परलोके च मोश्च यायाव इत्यर्थः ।।१४॥ एतदेवाह
सिद्धा य ते. x x x (सू०) ॥१५॥ भ्याख्या-तेऽस्मन्मताश्रिताः सिद्धाचारोगाश्च स्युः । अरोगब्रहणात् शारीरमानसानेकदुःखरहिताश्चेति शेयं । इहास्मिलोके एकेषां शैवादीनामिदमाख्यातं ते हि 'सिद्धि' भक्तिमेव पुरस्कृत्याङ्गीकृत्य - स्त्राशये' स्वमतानुरागे 'प्रथिताः' सम्बदा नराः प्रातपुरुषाः पण्डितमन्या हवेत्यर्थः ।। १५ ॥ एतरणायाइ
___असंवुडा० x x x (सू०) ॥ १६ ॥ तिबेमि व्याख्या-ते पाखण्डिनस्तस्यतोऽसंहता अनादिकं संसारं पुनः पुनभ्रमिष्यन्ति, यदि कथञ्चित्तेषां स्वर्गावाप्तिस्तथाऽपि 'कल्पकालं' बहुकालं उत्पबन्ते सम्भवन्त्यासुराः, असुरस्थानोपना अपि न प्रधानाः, किं तर्हि । 'किल्मिपिका ' अधमा | एवेति ॥ १६ ॥ ब्रवीमीति पूर्ववत् ।।
इति श्री सूत्रकृताकदीपिकायां प्रथमाध्ययने तृतीयोदेशकः समाप्तः ॥ छः ।।