________________
माख्यातं, पुनस्यमात्माऽकर्मको भूत्वा क्रीडा प्रद्वेषेण वा तत्र मोक्षस्थ एवापराम्पत्ति-रजमा लिप्यते, तस्य हि स्वशासन-1 पूजामन्यदर्शनपरामामुपलभ्य 'क्रीडा' प्रमोदः स्यात्, स्वशासनपरामप्रदर्शनाच द्वेषा, ततोऽसौ क्रीडा-द्वेषाम्यां कर्मणा वध्यते, ततो भूयः संसारेऽवतरति ॥ ११॥ किश्न--
इह संबुडे० x x x (सू०)॥ १२ ॥ व्याख्या-इह संसारे प्राप्तः सन् प्रव्रज्यामङ्गीकृत्य संवृतात्मा जातः सन् पश्चादपापः स्यात् । यथा 'विकटाम्बु | उष्णोदकं 'नीरजस्कं' निर्मलं सत् वादोद्धृतरेणुयुक्तं 'सरजस्कं' मलिनं भूयः स्यात् । तथाऽयमात्मा त्रैराशिकाणां। मते राशिप्रयावस्था स्यात् । यथा-पूर्व संपारावस्थायां सकर्मका, ततो मोऽकर्मकः पुनः शासनपसमवदर्शनाद् देयो। दयात्सकर्मा स्यादिति ॥ १२ ॥ एतन्मतं क्षयति
एआणुचिंति० x x x (सू०) ॥ १३ ॥ व्यास्था-'एतान् । पूर्वोक्तान वादिनोऽनुचिन्य 'मेधावी' प्रनावानेतदवधारयेयधा-न ते वादिनो 'सपर्य' PA संयमानुष्ठाने बसेयुः । यद्यपि ते संयमे स्थितास्तथापि न सम्यमनुष्ठातार इत्यवधारयेत् , पृथक २ सर्वेप्येते 'प्रावादुकाः" । परमतिनः स्वकं स्वकं-आत्मीयं दर्शनमारूपातारा, सोमनत्वेन कथयितारः, स्वदर्शनं शुभं वदन्ति ते, न च तत्रास्था
विषयेति ॥ १३ ॥ कृतवादिमतमेव प्रकारान्तरेणाह