________________
वदन्ति, ब्रह्मणाऽण्डं कृतं, ततो विश्वं जातं । एवंभूते जगति असो ब्रमा तस्वं' पदार्थसमूहमकार्षीत्-कृतवान् , ते च मासणायाः परमार्थानभिज्ञा एवं मृषा बदन्ति ।। ८ ॥ अथ तेषामुत्तरमाइ
सतेहिं० x x x (सू०)॥९॥ व्याख्या-स्वकै-निजैः पर्याय-रभिप्रायोकं कृतमब्रुवन् कधितवन्तस्ते 'तत्त्वं' परमार्थ नामिजानन्ति, न च विनाशीः | लोकः कदाचिभिर्मलतः, पर्यायरूपेण विनाश्यपि द्रश्यार्थत या नित्यत्वात् । लोकस्य ईश्वरादिकतत्वनिपेषयुक्तयष्टीतो क्षेयाः ॥९॥ अथ तेषां मृपावादिनां फलमाह
अमणुन्न. x x x (सू०)॥ १० ॥ व्याख्या-'अमनोझ' असदनुष्ठानं, तम्मादुस्पादः-प्रादुर्भावो यस्य तत् अमनोजमघुमाद-दुःखं विजानीपात् प्राम, अयमर्थ:-स्वकृतादऽनुष्ठानादेव दुःख मुत्पद्यते, नश्वरादेरिति, ते चे दुःखस्य समुत्पादमजानन्तः कथं दुःस्वस्य संवरं प्रति घातहेतुं झास्यन्ति ? कारणोच्छेदादेव कार्योच्छेदः स्यात् , कारण वाऽनानन्तः कथं दुःखोच्छेदाय यतिष्यन्ते । यत्नवन्तोऽपि दुःखोच्छेदं नाप्नुवन्तीति ॥ १०॥ कृतवादिमतमेवाइ
सुद्धे अपावए० x x x (सू०)॥ ११ ।। व्याख्या-अयमात्मा शुद्धो, मनुष्यभव एवं शुद्धाचारो भूत्वा मोक्षेऽपापकः स्यात् , इदमे केषां गोशालमतानुसारिणा |