________________
X
( सू० ) ॥ ५ ॥
इणमन्नं तु X X व्याख्या - इदं चक्ष्यमाणमन्यत् अज्ञानं, इहास्मिलोके एकेषामाख्यातं । किं पुनस्तैराख्यातमित्याइ - ' देव उत्त 'चि देवेन ' उस: ' कृतं देवोश' देवपुत्रो वयं लोकः ब्रह्मणा उसो बसमा कृतो वार्य लोक इत्यवरे वदन्वीति ॥ ५ ॥ तथाईसरेण० x X X ( सू० ) ॥ ६ ॥
व्याख्या - ईश्वरेण कृतो लोकः अपरे वदन्ति प्रधानादिक्रतो लोकः, सच्चरजस्तमोगुणानां साम्यावस्था प्रकृतिः सैव प्रधानशब्दवाच्या आदिशब्दानित्रयतिकृतो लोक इत्यन्ये, लोको जीवाजीवसमायुक्तः सुखदुःखसमन्वित ।। ६ ।। तथासभुणा० X X X ( सू० ) ॥ ७ ॥
व्याख्या - स्वयम्भुर्विष्णुरन्यो वा स चैकाकी रविं न लभते ततोऽन्या शक्तिः समुत्पन्ना । तदनन्तरं जगत्सृष्टिरभूत् इति महर्षिणा उक्तं । ततः स्वयम्भुवा लोकं निष्पाद्याऽतिसम्भारमयाद्यमाख्यो मास्पतीति मारो व्यधायि तेन मारेण * संस्तुता' कृता माया, तया मायया च लोको म्रियते, न च तत्रतो जीवस्य मृत्तिरस्ति, अतो मायैषा, तेन लोकोऽशाश्वत इति गम्यते ॥ ७ ॥ तथा—
X
( सू० ) ॥ ८ ॥
महिनाव X X व्याख्या -- ' ब्राह्मणा ' द्विजातयः, श्रमणादिण्डिप्रमुखा, एके अण्डेन कृतमण्डकृतं अण्डाआतं जगत् 'आहु: '