SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ध्यारूपा-मुफणि स्थालीपिठरादिशाकपाकार्थमानय, आमलकानि माना पिचोपशमाय [i] अभ्यवहारार्थमानप, II पदकाहरणं घटाविततेलाचाहरणं मां गृहोपस्कराधानय, तिलका क्रियते यया सा तिलककरणी, इन्तमपी सुरणेमयी Mer शलाका, पपा गोरोचनादियुक्तया निलका क्रियते । मञ्जनशलाका-रजतमयीशलाका अक्ष्णो रञ्जनार्षमानय, तथा सणे तापनिवारणाय ' विधून] ' व्यञ्जनकमानयेति गाथार्थः ।। १० ॥ संडालग प फणिइंच;सीहलिपासगंच आणाहि।आदसगंच पयच्छाहि,दंतपक्खालणं पपेनाहि ॥१॥ १. पारूपा-'सण्डाशिक नासिकाशोत्पाटन 'फणिई' फेजसपना कारतक, तथा 'सीहलिपासगं'ति वेणीसंयमनार्थपणामय करणं, तमामप, 'याद' दर्पणं प्रपा पक्खालणं' दन्तपावनं मदन्तिके प्रवेत्रथेसि गापाः ॥ ११ ॥ पूयफलं तंबोलं, सूर्य सुत्तगं च जाणादि । कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणे च ॥१२॥ ___ व्याख्या-पूगीफलं, ताम्बूलं, पूची तथा सूत्रं ! जानाहि ' ददस्त । 'मोपमेहाए 'ति' मोची ' प्रश्रवणं-कापिका, रात्रों प्रश्रषणार्थ चारकादिमौजन ( पाळी इति लोकविश्रुतं) आनय, बहिर्गन्तुमसमर्षा रात्री मयादवो मम यथा बहिर्गमनं न मपति तथा कुरु । अन्यस्मिभप्पपमझायें नियोजयन्ति । यूपं उसलं तथा साकादेः धारप गालनकमित्येवमायुपरण सर्वमायानपेति गापार्थः ।। १२ ।। | चंदालगं च करगं ष, वाचघरं च आउसो! खणाहि । सरवायं च जायाए, गोरहगं व सामणेराए ॥१३॥ 1
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy