SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ॥ 4॥ पाण्या-न्दालगं' देवताधर्चनार्थ ताम्रमय माजनं, नथा ' करको ' जलाधारो मनिरामानं घा, तदानय, तपा वगृहं गुस्मन् मदर्थ च 'सन' संस्कृरु । मथा 'शरपातं ' धनुः जाताय' मम पुत्राय द्वौकय, तथा 'गोरहगं'सि विसं पलीपदं दौकय. 'सामणेराए 'त्ति प्रमाणपुत्राय गन्न्यादिकते मषिष्यतीसि गाथार्थः ॥ १३ ॥ घडिगं च सर्डिडिमयं च, चोलगोलं कुमारभूयाए । पास समभियावलं,आवसहं च जाण भत्त्रं च ॥१॥ व्याख्या-पटिको मृण्मयकुलाडिको डिण्डिमेन-पटहिकादिवादिविशेषेण महितामानय, तथा 'पोलगोल ति वखा स्मकं कन्दुक ' मारभूताय ' [ शुलकरूपाय राजमारभनाय ] वा मत्पुत्राय क्रीडनार्थमानष तथा १ वर्षा मापनो। अभिमला, अत: ' आवसथे' गृह वर्माकालनिवासयोग्य तथा मकं च बांकासयोग्यं । तपलादि शानीहि, ताशं गृहं . वर्षाकालयोग्यं प्रच्छादय पेन वर्षाकालं सुखेनाऽतिबाबते ।। १५ ।। | आसंदियं घ नवसु, पाउल्लाई संकमाए । अदु पुत्तदोहलढाए, आणप्पा होति दासा वा ।। १५ ।। व्याख्या-आमन्दिको ' उपवेशनयोग्या मशिका नषत्रा-नीनन बत्रेण व्यूतों आनय, वधचर्भावनदा वा निक पण, एवं ' पाउल्लाई पनि मोजकाः काष्टपादुके या प्रक्रमणा-चमणार्थमान य, यतो नाई निरावरणपादा भूमौ पदमपि १ दातुमलं, अथवा पुत्रे गर्भस्थे ' दोहदः' अन्तीफलाक्षारमिलापविशेषः, तत्पूरणार्थ । पुरुपा लीमिर्वशीकताः 'दासा ष' मौल्पगृहीता इत्र आमाप्या-आशाप्यन्ते, नीयेऽपि कर्मणि अलजितामा एष नियोज्यन्ते, तषा विषयार्थिनः पुरुषाः
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy