________________
पनितामियांदृशे वादृशेऽपि कर्मणि वासन्त इति गाथार्थः ॥ १५ ॥ जाए फले समुप्पन्ने, गेहसु वाणं अहया जहाहि । अह पुत्तपोसिणो पगे,भारवहा हवति उहावा ।।१६। ___ स्पास्मा–गृहवासतरोः फले पुरे जाने पति यादृन विडम्बनाः मवन्ति ताः दर्शयति-अयं पुत्रं गृहाण, अहं तु गृहव्यापारण्यापूषा, न मे प्रहणासमरा, अषत्रा एनं 'जहाहि' परित्यज, माहमस्य वानीमपि पूच्छामि, एवं कृपिना सती छूते, मवा नवमासानुद
नहतोककालमन्सान्तनि तमोती मगमानो महिला मंडा देशं दासपद्विवनाति, ततस्ते पुत्रपोषिणो जायन्त, सर्वादशकारिणो 'भास्वाहा' उम्ट्रा इव परमशा मवन्तीति गाथार्थः ॥१६ । . राओवि उठ्ठिया संता, दारगंसंठर्विति धाती वा । सुहिरामणावि ते संता, वस्थधुवा हरति इंसा का ।।१७। ___ व्याख्या-रात्रावृत्थिताः मन्तो घात्रीपदुदन्तं पुत्रं संस्थापयन्ति | अनेकरुल्लापनरूलाप पन्ति, स्त्रीवशाः पुरुषास्त. | चतुर्वन्ति येन सर्वत्रोपहमनीया भवन्ति । ' सुहीमनसोऽपि 'ये महालजावन्तस्तेऽपि हास्यजनक जुगुपनीय कर्म कुर्वन्ति । | तदेव पर्षयति-वत्यधुष 'त्ति वनपावकार-[ पखवालका 'ईमा इव' रजका इव मवन्ति । किंबहतेन ! उदकर पहनादिकमपि कुर्वन्ति दासा इव पुरुषाः लालवोऽपि, त्रियो दि जयन्येऽपि कर्मणि प्रेस्यन्ति किं ? येनैश्मभिधीयतेबाद साः प्रेरयन्ति, ते तु कुर्वन्ति दामा वति गाथार्थः ॥ १७ ।। सदयाहएवं बहहिं कयं पुत्रं, भोगत्थाए जेऽभियाचना । दासे मिले व पेसे वा, पसुभूते व से ण वा केई ॥१८॥