SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ विभूषिता सती वीणां वादयामि खरपुरः- तत्राग्रवः वर्षा लो लोकमंच तथा 'वेणुपलासिधं' वंशमा कालिका, सावन्महस्तेन [त्रा ] प्रगृद्ध दक्षिणहस्तेन वीणावाद्यते । तचषगुटिकां [ तथाभूतां ] आनय, येनाऽहमविनष्टयोजना सुखेन तिष्ठामीति गाथाथः ॥ ७ ॥ "कुटुं अगरं तगरं च, संपिष्टुं सम्मं उतीरेण । तेलं मुहाजिाए, वेणुफलाई संनिभाणा ॥ ८ ॥ व्याख्या- कुछ [ति कुत्पलं ] अगरं नगरं चानय, सुगन्धिद्रव्यं एतण 'उसीरेण ' बालकेन पिष्टं सुगन्धि भवति । तथा तैलं लोकमादिना संस्कृतं मुखागाव आलय तेन मुखमभ्यतं कान्तिमान् जायते । 'बैणुफलाई ति वंशकरण्डपेदिकादीनि खादेः संनिधानं व्यवस्थापनं, प्रदर्थे मानयेति गाथार्थः ॥ ८ ॥ नंदीपणा पाइराहि, छप्तोषाणहं व जाणाहि । सरथं च सुवच्छेयाए, आनीलं च वत्थं रमावेहि ॥९॥ वाख्या - नन्दी चूर्ण तु संयोगनिष्पादित ओरक्षणार्थं चूर्णविशेषस्तदानय, तथाऽऽतो दृष्टिलेजो रक्षणार्थं तथा उपानच 'अनुजानीहि ' आनय तथा शखं ल्वादि (1) पत्राच्छेदनार्थ दात्रादि वा डोकय तथा व गुलिकादिना रञ्जय, यथाज्यं नीलं स्थात्, मञ्जिष्ठादिना वा रञ्जयेति गाथार्थः ॥ ९ ॥ + फणिच सागपागाय, आमलगाई दगाद्दरणं च । तिलगफरणिमंजपासलागं, उसिप्णे विभ्रूणयं विजाणाहि ॥ १० ॥ "
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy