________________
अथवा वाफलानि धर्मकथादिना लब्धानि बल दिलामरूपाणि तान्पाइर-आनयेति गाथार्थः ॥ ४ ॥ अपि चदारूण सागपागा, भरिका भणिय पेरखादि, एहि ता मे पिटुओ मद्दे ॥५ माख्या- ' दारूणि ' इन्धनान्यानय येन शाकपाकः कियते, अथवेन्धनान्यानय चेनाग्निः प्रज्वाल्यते रात्र । बुद्धद्योतः स्यात् । तथा मयानि पात्राणि रथ लेपादिना येनाहारं सुखेन आनये+, तथेहागच्छ, उपविश, मदीयम दुम्पति तेन संचाय पृष्टि इत्यादिधर्मेषु कार्येषु नियोजयन्तीति गाथार्थः || ५ |
स्थाणि य मे पडिलेहेहि, अन्नं पाणमाहराहि त्ति । गंधं च रओइरणं च कालवगं मे समजाणाहि । ६ ।
व्याख्या - त्रस्त्राणि मम जीर्णानि जातानि अन्यानि नवीनानि । प्रतिलेखय ' गवेषय, यदि वा मलिनानि रजकस्य सर्प तथा अपानकादि ' आहराहि ' आनच, गन्धं कर्पूराधानय, रोहरणमानय, लो फारयितुमहमशक्ता, नवो मस्त फण्डनाय नापितमानयेति माथार्थः ॥ ६ ॥
व्याख्या
अबु अंजणि अलंकार, कुक्कयं च मे पयष्याहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥ - अथवा प्रकारान्तरेण दर्शयति-पूर्व यतिधेषोपकरणान्यधिकृत्य दर्शिवं अथ गृहस्थोपकरणमधिकृत्य कथ्यते । 'अञ्जनक' जलभाजनमान्य तथाऽलङ्कारं वा कटककुण्डल केयूराद्यानय, '' खुखुणकं 'मे' मम प्रयच्छ येनाहं + अथवा मम पारखपालककारिता " इति दर्षे० x आभरण विशेषम् ।