SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पिता सती भाषते तदा स विषयवाहितः सन् तस्याः पिनागाः प्रसादनार्थ पादयोर्निपतति, नवयमा एवं जानाति पदसौ बगका कृष्णश्वेतप्रतिपसा भरमारी, पदई मिताभ बस. तथा जात्मग बावा, वामपादन ! | दृत्य मुनि ' प्रभन्नि ' नाडयन्ति । हस्यादि पितानां दर्श पन्ति इति गाथार्थः ॥ २ ॥ अन्यत्र __ जइ केसि [याता गं मप भिक्खु !, णो विहरे सह णमित्थीए । केसाणि विहु द्वंचिस्त, नत्थ मए बरिजाति ॥ ३ ॥ [ म्याख्या---यदि काचित स्त्री एवं मायावचनं भाषने, भो श्रमण । यदि यं मया केशवस्या मह बिहरन से लझसे तप केशानपनयिष्यामि । यचं कथयिष्यसि तदहं सर्व करिष्यामि परमेनन प्रार्थये-मा विना न कापि स्वया | वितव्यं, अहमपि स्वदायत्ताम्मि, इत्यादिवचनैषिश्वासपाय कपटनाटकनायिकास्तात माधुमारमशगं ज्ञाश कर्मकर| व्यापारस्पादिः 'प्रेग्यन्ति' नियोजयन्ति ॥ ३ || तानेच दर्षयितुमाह। अहणं से होई उवलयो, तो पेसिति तहाभूतेहि। अलाउच्छेद पेहाहि,बग्गुफलाई आह्रराहि ति॥ ४ ॥ व्याख्या-अथ म मिास्ताभिरुपलम्पः यदसावस्माकं फर्मकरणायो जातः, ततक्षसाः सथाभूतः कर्मकरण्यापारैः | प्रेषयन्ति, एतावता वासनामपन्ति । कर्मकरव्यापारान् दयितुमाह 'लाउति अलापुछेदनयोग्य शत्र 'प्रेक्षस्य निरूपग सोऽध्यानय, बेन अलापात्रकासं समारयामः, अथवा ' वनि' फलानि-मालिकेरादीनि 'शाहराहि कि मान्य,
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy