________________
समर्थो दावी स्पाविसण्याकुलस्वमागच्छति । किंतव्यतामहो भवति, पौन:पुन्येन ' मन्दो' जरा । इतिः परिसमाप्ती प्रवीमी पूर्वनः ।। ३१॥
॥ इति स्त्रीपरिज्ञायां प्रथमोइंशका समाप्तः ॥
॥ अथ द्वितीया मारभ्यते ॥ ओए सदा न रज्जेजा, भोगकामी पुणो विरज्जेजा। भोगे समणाण सुणह,जह मुंजते भिक्खुणो एगे॥१॥
___ व्याख्या-सुसाधुः 'ओज' एकाकी, रामदेवरहितत्वात् 'मदा' पर्वकालमनर्थ खनिए वनितासु न रज्येव । तपा । यदि कदाचिन्मोहोदयाहोमामिलापी स्पाचथापि परलोके इहलोके च महापापपरिमीत्या पुनस्ताम्यो रिज्येत, मोगामि
लाम्यपि शानाइन उत्पथान्मनोद्विरदं निश्चयेछ । तथा श्रमणानामपि मोगा इत्येवमाशुत यूयं, गृहिणामपि पिवमानाः प्रायाः मोमाः यतीनां तु किपाच्य तथा भोगान् एके-श्रमण। अप्रष्टयर्माणो विडम्बना प्रायान् राखते वषा भृगुत अग्रेतनो देशकगाथासूत्रेण वक्ष्यमाणेनति गाथार्थः ॥ १॥ . . . . . अह तंतु भेदमापन्नं, मुच्छितं भिखं काममतिवडं। पलिभिंदिया णं तो पच्छा, पादमुद्धत्तु मुद्धे पहणति।। ____ व्याख्या-अथ साली 'तं ' भिक्षु ' भेदमाप ' चारित्रामृष्ट ज्ञात्वा 'कामगृढ़' आरमबजयतिनं हारवा, इस्थमिः | स्थं मया तवोरकृत, मया लाधर्मादीन परित्यज्य तत्र जगुप्सनीयस्य आत्मा दत्तः, षं पुनरफिशिवकर इस्पादि पहा |