SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ विक्षिपन्तीति गाथार्थः ॥ १६ ॥ किश वेतालिए नाम महामितावे, एगायते पञ्चयमतलिक्खे। इम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुमुत्तगाणं ॥ १७॥ व्याख्या-मामशकदा सम्माषना । नरकेषु एको महान [दोपः) एकशिलाघटितो नररूपालरेच बैकियो निष्पादिता, अन्तरिक्ष पर्वतोऽस्ति । दीर्णोऽतिविस्तृतः अत्युचः, तत्र ष नरके तमोनाल्यम् । ततो नारकाः परमाञ्चामिक प्रेर्यन्ते । मारुहन्तु विषममिमं गिरि, ततस्ते तमोरूपमा सपर्भिकए। मारुतम्या या फिरकर्भाणो मराना, मानसंख्यानां सहूर्चानां परं प्रकर्ष कालं, एनाचता प्रभूतं कालं यावत् इम्पन्त इति गापाः ।।१७॥ संवादिया दुकड़िणो थणंति, अहो य राओ परितप्पमाणा। एगंतकूड़े नरए महंते, कूडेण तस्था विसमे हताओ ॥१८ ।। ध्याख्या-ते नारका बहुपापोपचयाः 'दुष्कतिनो ' महापपा अनि परितप्यमानाः अतिदुःखेन पीयमाना, असुरैश्च दन्यमानाः करुणं दीनं ' स्तनन्ति ' आक्रन्दन्ति । कषम्भूने नरके एकान्तकूटे-दुलोत्पत्तिस्पाने, महति विस्तीर्णे || पतिता प्राणिनः 'स्टेन' गलयन्त्रपाशादिना पाषाणसमूईन वा हताः सन्तो, नवरमाक्रन्दमेर इन्ति इति गापार्थः ॥१८ भंति णं पुवमरी सरोसं, समोग्गरे ते मुसले गई।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy