________________
विक्षिपन्तीति गाथार्थः ॥ १६ ॥ किश
वेतालिए नाम महामितावे, एगायते पञ्चयमतलिक्खे।
इम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुमुत्तगाणं ॥ १७॥ व्याख्या-मामशकदा सम्माषना । नरकेषु एको महान [दोपः) एकशिलाघटितो नररूपालरेच बैकियो निष्पादिता, अन्तरिक्ष पर्वतोऽस्ति । दीर्णोऽतिविस्तृतः अत्युचः, तत्र ष नरके तमोनाल्यम् । ततो नारकाः परमाञ्चामिक प्रेर्यन्ते । मारुहन्तु विषममिमं गिरि, ततस्ते तमोरूपमा सपर्भिकए। मारुतम्या या फिरकर्भाणो मराना, मानसंख्यानां सहूर्चानां परं प्रकर्ष कालं, एनाचता प्रभूतं कालं यावत् इम्पन्त इति गापाः ।।१७॥
संवादिया दुकड़िणो थणंति, अहो य राओ परितप्पमाणा।
एगंतकूड़े नरए महंते, कूडेण तस्था विसमे हताओ ॥१८ ।। ध्याख्या-ते नारका बहुपापोपचयाः 'दुष्कतिनो ' महापपा अनि परितप्यमानाः अतिदुःखेन पीयमाना, असुरैश्च दन्यमानाः करुणं दीनं ' स्तनन्ति ' आक्रन्दन्ति । कषम्भूने नरके एकान्तकूटे-दुलोत्पत्तिस्पाने, महति विस्तीर्णे || पतिता प्राणिनः 'स्टेन' गलयन्त्रपाशादिना पाषाणसमूईन वा हताः सन्तो, नवरमाक्रन्दमेर इन्ति इति गापार्थः ॥१८
भंति णं पुवमरी सरोसं, समोग्गरे ते मुसले गई।