SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ - से भिन्नदेहा रुहिरं वमंसा, उम्मुखगा धरणिसले पति ॥ १९ ॥ ध्यास्या-पूर्वमस्य इन-इन्मान्तरवैरिप इव परमाध्यामिकाः, अथवा जन्मान्तरवैरिणो वा नारका, नारका सरोष शरीराणि, समुहगराणि मनलानि गृहीत्वा मचन्ति-गाहप्रहारैश्चर्णयन्ति । ने तु पुनरत्राणाः शाहारः रुधिरह| भन्ती समोमुखा धरणातले पतन्तीवि गाथार्थ । ॥ १९ ॥ अणालिया नाम महासिघाला, पागन्भिणो तस्थ सया सकोपा । खज्वति तस्था बहुकूरकम्मा, अदूरया संकलियाहि बद्धा ॥ २० ॥ व्याख्या-सस्मिारक एवं विधाः महागालाः सन्ति, एरं वैक्रिया: परमाऽधार्मिकरविता, कपम्भूताः १ महादेह प्रमाणाभनशिताः' मुक्षिताः 'प्रगस्मिता' अनिौद्ररूपाः अतिवृष्टाः निर्भयाः सन्ति । सदा कुपितेस्तैः शृगालेस्ते नारका भक्ष्यन्ते-खण्डशः क्रिपन्ने । श्रृंखलादिभिनंदा:-अयोमपनिननिगडिता, अदरगा:-परस्परसमीपवर्जिनस्वैः शुमालै मक्यन्त इति गाथार्थः ॥ २०॥ किन सयाजला नाम नदीभिदुग्गा, पविजलं लोहविलीणतसा । जंसीभिदुग्गंसि पवजमाणा, पगायताणुकमणं किरति ॥ २१॥ व्यास्था-सत्र तस्मिारके, सदाजला नाम नित्यत्राहिनी अगाषा अलम्धपारा महाविषमा नदी समस्ति, अग्निन्स,
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy