SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आत्मगर्विवाथ, अथवा चिन्तनIयायिकासु वा परिक्षात, ति पात्राऽपि ये ता खगन्ते सत्र में कारणमिति | गापार्थः । एतस्याः गाथायाः सम्यगों नावगतस्तेन मविस्तरो न लिखितोऽस्ति, भ्रूण किमपि न प्रकाव्यमिति ॥ २३ ।। अथ पत्रकार ५५ सरसरूपमाविकरणायाअन्न मणेणमितिति,वाया अन्नं चकम्मुणाअनं। तम्हान सबहे भिक्खू, वहुमायाओइरिथओ णश्चा॥२५॥ म्याख्या-स्वमायेन स्त्री अन्यन् मनसि चिन्तयति, अन्य वापते वचनेन कायेन चान्यदेव करोति, एवं वनिता माया बहुला, अत एवं भिक्षुस्तस्कृत भाषा न श्रमाति, तवचसि न विश्वसति, ताचो नानियत इति गाथार्थः ॥ २४ ॥ किखान्यत जुवती समणं अया, विचित्तऽलंकारवत्थगाणि परिहित्ता । विरता चरिस्सऽई लूह, धम्ममाइक्ख णे भयंतारो ! ।। २५ ॥ व्यारूपा-कानिधुवनी विचित्रालयासत्रादि परिवाग नवयौवनाऽभिरामा माधुसमीपमागत्य भाषते, मो भिशो! चिरक्ताई गृहपाशात् , भामा नाद्रि यते, या मच प्रियो दुर्भगः अतो मेन रोचते, तस्माद विरक्ता तेन वाऽई त्यक्ता, ! नालापयति मा प्रियवचना, अतो विरक्ता मंसारात् । अहं धर्मार्थिनी 'स' संयम चरिष्यामि । पम्म कथय मगवन् ! एवं | मायाप्रपाभिकटवर्तिनी भूत्वा कलबालकमिव साधु धर्माद्भशयनीति गाथायः ॥ २५ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy