________________
अदु साविधापवाणं, अहमंसि साइम्मिणी तु समणाणं । जउकुंभे जहा उबजोई, संत्रासेवि उ बिसीएज्जा, ४याख्या - अथवा सा योषित असून 'प्रजादेन' पाखण्डेन माधु समेत्य वक्ति, यथाई श्राविका साधूनां साधर्मिका, इत्यादिपदेन साधुं पर्मात् पति । यथा जातुपः कुम्मो उपज्योतिषोऽस्नेः समीपव्यवस्थितः उपज्योति बत विलीय, एवं योषितां संविधाने विद्वानपि साधुर्धर्मानुष्ठानं प्रति त्रिपीडन, संयमाद शिथिली मस्तीति गाथार्थः ॥ २६ ॥ समीपमर्थिन्याः खियो दर्श
कुंभे जो उवगूढे, आसुऽभितचे णास मुत्रयाति । एवित्थियाहि अणगारा, संासेण णासमुवयंति ॥ ●याख्या — यथा जातुः कुम्भो अग्निनोपगूढोऽग्निनाऽभितः क्षिप्रं नाशमुपयाति - विलीयते क्षिप्रमेव, एवं श्रीम सह संवसनेन - परिभोगेन अनगारा नाशमुपयान्ति । सर्वथा जानुपकुम्भवदुयकाठिन्यं परिष्वज्य संयमशरीराभ्रश्यन्तीति गाथार्थ ! ।। २७ ।। अपि च----
कृति पावक, पुट्टा देगे एवमाहंसु । नोहं करोमि पावं ति, अंके साइणी ममेस प्ति ॥ २८ ॥
वाख्या - एकः कोऽपि मोहोदयेन 'अनाचार ' मैथुनं सेवते तनः केनापि गुर्यादिना पृष्टो मापते, नाइमीदृग्विषमनाचारं सेवे, अहं तु कुलीनोऽस्मि, एषा तु मम दुहितृसमाना, एषा शिक्षुत्वेऽपि ममाशायिन्वेवाभूत् मधुनापि पूर्वपरि चयान्ममामागत्य स्वपिति परं नाई प्राणात्ययेऽपि व्रतमहं करोमीति गाथार्थः ॥ २८ ॥ किव
1