SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ FIE] योऽयं धमः वान्त्यादिलक्षणोऽनुर:-प्रधानस्त स्वीका, यथा तकारः शेषमे फकाद्यपाहाप 'कर' [कतपुगं-चतुकं ] || -17| गृह्णाति, एवं 'पण्डित।' साधुरपि गृहस्थ-प्रावनिक-पार्थस्थाविभावमपाय सम्पूर्ण महान्तं सर्वोसमे [धर्म] गृहीया. दिति गावाः ॥ २४ ॥ पुनरप्युपदेशान्तरमाइ--- उत्तर मणुयाण आहिया, गामधम्मा इति मे अणुस्सुयं । जंसि विरता समुट्टिया, कासवस्स अणुधम्मचारिणो ॥१५॥ व्यारूपा-- उत्तराः ' प्रधाना:-दुर्जया 'प्रामधर्माः' भन्दादिपञ्चविषयाः सर्वज्ञेण्याताः मनुष्याणा, प्रत्येतन्मया । || श्रुतं, पूर्व श्रीषमस्वामिना स्वपुरेभ्यः प्रतिपादित, सवा पायास्यगणधराः सुधर्मस्वामिप्रभृतयः स्वशि पेम्पः प्रतिपादयन्ति, येभ्यो ग्रामधर्मेन्यो विरताः 'सस्थिता' सम्यक्संयमेन ते 'काश्यपस्य' अषमस्वामिनो पर्वमानस्वामिनो वा यो धर्मस्तदनुचारिण-स्तीर्थकरप्रपीतधर्मानुष्ठायिनो मवन्तीति गाथार्थः ।। २५ ॥ मित्र जे एवं चरंति आहिय, नायएण महया महेसिणा । ते उट्टिय ते समुट्ठिया, अन्नोऽ सारिति धम्मतो ॥ २६ ॥ व्याख्या-2 मनुष्याः ग्रामधर्मेन्यो विरतिं कुर्वन्ति, आख्यातं महता महर्षिणा-भातपुत्रेण, वे धर्म परन्ति त एष। संपमोत्यानेन कृतीपिकपरिहारेणोत्थितास्त्र एष सम्यमार्गदेशनापरित्यागेनोरिषदा, नान्येत एष पपोतपर्मानुष्ठायिनो,
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy