________________
|| मन्पोऽन्य-परस्परं 'धर्मता' धर्ममाश्रित्य धर्मतो या अश्यन्त सारयन्ति, पुनरपि सहमें प्रवर्तयन्तीति गायाः ॥ २५॥ किंवमा पेह पुरा पणामए, भिकख उवर्षि जिसए। जेमणहिणोणतात जाणांति समाहिमाहित॥
व्याख्या. प्रकाशकान मासिविषयातमाम मर. तेषां स्मरणमपि | अनागतांध नाकांक्षेद, अभिकांधेत 'उपषि' मायां अष्टप्रकार का फर्म, तद्धननाय-वपनयनायामिक्रषि-दमिलषेद , 91
." र पूष शुक्लान् भन्नादिविषयान् ‘मा प्रेक्षस्व ' मा समर, तेषां स्मरणमपि मरतेऽग. TO तदेषानुष्ठानं कुर्याधन माया अष्टप्रकारं च कर्म अपधाति । तथा 'जे मणएहि ति दुष्टमनःकारि[ग उपतापकारिणो षा में शब्दादयो विषयास्तेषु ये महासया न नता:, कोऽर्थः ? ये पञ्चविषविषयेषु नासतास्ते सन्मार्गानुष्ठायिनः आत्मनि माहित
आत्मनि व्यवस्थितं ' समाधि ' रागदेवपरित्यागरूपं धर्मध्यान जानन्ति, नान्य इति गाथार्थः ।। २७ ॥ | णो काहीहोज संजए, पासणीएण यसंपसारए।नचाधम्म अणुत्तरं,कयकिरिए ण याविमामए ॥२८॥ ___ व्यारूपा-संयतो गोचरपर्यायां भ्रमन काशिको न मावि-न कथाः कथयति, तथा विरुद्धा-पैशून्यापादिनी रूपादि । विका वा न कुर्यात् , राजादिना प्रश्नादि पृष्टः मन् प्रश्नादिकथ[क:-प्राश्निको न स्पाद, न सम्प्रसारको-देव से पष्टिपण्यसमर्पमहादिअर्थकाण्डादिपककमाविस्तारको भवेत् । किं कृत्वा ? सात्वा अनुचरं घमे, सम्यगजातस्य धर्म-T स्येताबदेव फलं, यदि स्थापरिहारेण सम्पक्रियावान् स्यात् । 'ककिरिए 'ति कृतक्रियक्ष + ममेदमहमस्य स्वामीस्येवं |
+"सा-स्वभ्यम्स क्रिया' संयमानुवानरूपा येन सतक्रियतबाभसधन चापि मामको "तिपूर्ती