SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ . - - -- पणिगी न भवेदिनि गा ! ४ ॥ किन छन्नं च पसंसप्णो करे,न य उकोसपगासमाहणे। तेसिं सुविवेगमाहिते, पणताजेहिं सुजोसितंधुयं ॥२९// ___व्याख्या-साधुः 'छम्नं मापा, प्रशस्यो + लोमस्तं न कुर्यात, तथा 'उत्कर्षको ' मानः ' प्रकाश कोषस्तं च । 'माइन: ' माधुर्न कर्यान , महापौ। कपायाणा ' वियका' परित्याग आदित:-कषायपरित्यागः कृतस्ते धर्म प्रति | प्रमताः। तथा त एव धर्म प्रति प्रणताः महात्मभिः सुष्छ 'जुष्टं' सेवितं 'धूत x संयमानुष्ठान, यदिवा या सदनुष्ठायिमि: । 'सुजोसिये ' ति सुश वितं धूनमाईस्वातं फर्मेति गाथार्थः ।। २९ ॥ अपिच| अणिसहिते सुसंवुडे, धम्मट्ठी उवहाणवीरिए। विहरेज समाहिइंदिप,आतहितं सुण लभती ॥३०॥ याख्या-- अणिहे ' अस्नाः स्नेहरहितः माधुः सहितो जानादिभिः, तथा ' सुसंपत ' इन्द्रियनोइन्द्रियस्रिोतसि. कारहितः । ' धम्माहि' धर्मः श्रुतचारित्राख्यस्तदर्षी । उपधान-तपस्तत्र पीर्यपान , स एरम्भूतो विहरेत्समाहितेन्द्रियः-10 संयतेन्द्रियः । कथमेव विहरेत् । यतः आत्महित संसारे पर्यटता प्राणिना (सुन्छु)तुःखेन प्राप्यते, अकृतधर्मानुधानेन अन्तुना | आत्महित (अतिवाखेन लम्पत इति गाथार्थः ॥ ३०॥ आरमहिवं च प्राणिभिर्न कदाविदवासपूर्वमिस्येतदयितुमाइ+ " प्रशस्पते-वैराद्रियते इति " | " धूयते--क्षिप्यते कर्म येन बर्त" इति हर्षकगणिः ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy