________________
हि णून पुरा अणुस्सुतं, अदुवा तं तह णो समुट्ठियं । मुणिणा सामाइयाहितं, नाएणं जग सबदंसिणा ॥ देवनिना [ जगतः सर्वभावदर्शिना ] जातपुत्रीयेण सामायिकाद्यात्महितं समाख्यातं दन्नूनं निषितं अन्तुभिर्न च नैव (पुरा-प्रारंभवाद) अनुश्रुतं तदात्महितं जीव (पुरा ) श्रुतमपि नास्ति, कदाचिच्छ्रुतमस्ति तथापि यथाऽवस्थितं नानुष्ठितं ' न पालितं, अव एत्र प्राणिनामात्महितं सुदुर्लभमिति गाथाः ॥ ३१ ॥ पुनरुपदेशान्तरमाश्रित्याह-
་
एवं मत्ता महसरं, धम्ममिणं सहिता बहुजणा ।
गुरुण छंदात्रत्ता, विरता तिन्ना महोधमाहितं ॥ ३२ ॥ तिमि ॥
न्याया एवं आत्महितं सुदुर्लभं 'मत्वा' ज्ञात्मा च महदन्वरं धर्मविशेष कर्मगो वा विवरं प्राप्य ज्ञानादिसहिता पदको जना लघुकर्माणः सदनुष्ठानं समाश्रिताः सन्तो गुरोश्छन्दानुवर्चिन स्तीर्थ करोक्तमार्गानुष्ठायिनी विरताः पापकर्मेभ्यः सन्ततीर्णाः संसारसागरं महोब पारं, एवमापातं मया भवतामपरेबाईद्भिरन्येषां इति शब्दः परिसमाप्य नवमीत माथार्थः॥ ३२ ॥ इति चैताली पाध्ययनस्य द्वितीयोदेशकटीका ।
उक्त द्वितीयोदेशका साम्प्रतं हृतीयः समारभ्यते । इहानन्तरोदेश के विरना इत्युक्तं तेषां वितानां च कदाचित्परीमहाः समुदीरन् त परीषदाः सोढव्या, हत्यनेन सम्बन्धेनापातस्यास्योदे शुकस्यादि सूत्रम्