________________
संयुडकम्मरस भिक्खुणो, दुक्खं पुढें अबोहिए। संजमतोऽवचिजई,मरणं हेच वयंति पंडिया ॥
व्याख्या-'संपतानि नहानि कर्माणि मिथ्यात्वापिरतिप्रमादकपाययोगरूपाणि चा यम्य मिलो।, यदुराव-मसाई, MI तदुपादामरूपं वाऽटप्रकारं कर्म 'स्पृष्टं पदस्पष्टनिकाचितं, तत्कर्म 'अमोधिना' अज्ञानेनोपचित सव संयमतः सप्तदशमेदतोऽ- |
पषीयते-प्रतिक्षणं क्षयमुपैति । एतदुक्तं मपवि-यथा तहागोरसस्थितं वारि निरुद्धापरप्रवेशमादित्यकरसम्पत्प्रित्यहमपबीयतें, एवं मिक्षोपि संपतात्मनः तपमा प्रारमषार्जितं कर्म धीयते, ततय पण्डिताः 'हित्या' त्यक्त्वा 'मरण' जातिजरा-1 मरणशोकरूपं त्यक्त्या मोक्षं प्रजन्ति, इति गाथार्थः ॥ १ ॥ येऽपि च तेनैत्र मन मोक्षमाप्नुवन्ति दानषिकन्याजे विनवणाहि अजोसिया, संतिपणेहि समं विवाहिया। तम्हा उति पासहा, अदक्खु कामाइ रोग
व्याख्या-कामाथिमि पुरविनाप्यन्ते-प्राध्यन्ते साः विधापना' सिप उच्यन्ते, ये महासावा पुरुषाः पिशापना | भिः 'अजोसिया' बसेविताः, एतावता ये न त्रीणां वशे पतिताम्ते सन्तीण-मुस्तैः समं 'ध्याख्याता।' कथिताः । को | भाषः १ ते अतीर्णा अपि सन्नम्तीर्णा एबोच्यन्ते ये योषिम्यो विस्ताः, यतः-"युप्फफलाणं च रसं, मुराए मेसस्स माहिलिपाणं च । जाणता जे बिरया, ते दुकरकारण वे ॥१॥" 'तम्हा उति पासहति तस्माद्' योषिस्परित्यागादर्भ यद्यति सस्पश्यत यूयं, ये कामान् रोगषद्-व्याधिकल्पान् 'भद्राक्षु-देवचन्तस्ते सन्तीणसमा पारूपाता | र मुफलानों प रस मुराया मांसस्य महिलिकानां । मानन्ता ये विस्तास्वान करकरकाबन्दे ॥ १ ॥