________________
स्ते
अपि संखादन्वत स्टोपान्तवर्चिन एवेति गाथार्थः ॥ २ ॥ पुनरप्युपदेशान्तरमाह
अग्गं वणिएहिं आदियं, धारती राईणिया इदं । एवं परमा महवया, अवखाया उ सराइमाइ ॥ ३ ॥ व्याख्या– वणिग् मिर्देशान्तरादाहित मानीतं ' अम्म्यं ' प्रधानं रत्नामरणादिकं द्रौफितं राजानस्वत्कस्वा वा प्रधानपपिज एष ( जगति ) चारयन्ति, कोऽर्थः १ [ यथा ] वणिजो देशान्तरात्सु बहुमूल्य रत्नामरणादि आनयन्ति परं प्रधानरत्नानां शज्ञान एवं भाजनं राजान एत्र धारयन्ति, ईश्वरा या विभ्रति, तथा वाचा बैरानीदानां पञ्चमहारात्रि[fragrant धन एव भाजनं नान्ये इति गाथार्थः ॥ ३ ॥ किञ्च -
जे इइ साताणुगा नरा, अज्झोववना कामेहिं मुच्छिया ।
त्रिणेण समं पराभिया, नवि जाणंति समाहिमाहितं ॥ ४ ॥ व्याख्या - ये इहलोके मनुष्याः 6 · खातानुगाः सुखशीलाः गास्वत्रयेऽध्युपपणा :- गृद्धास्वथा कामेषु शब्दादिषु हिताः कृपणा' दीनाः वराका इन्द्रियैः पराजिताः । तत्समा' स्वद्वरकामा सेवने ' प्रगस्मिताः पृष्ट गताः, किमनेन स्तोकेन प्रमादेन संयमविराधना भविष्यतीत्येषं प्रमादषन्तः कर्रन्येषु समस्तमपि संयमं पटवन्मलिनीकुर्वन्ति, ईश्वर ते पीतरागो समाधि धर्मध्यानादिकं न जानन्तीति गाथार्थः ॥ ४ ॥ पुनरप्युपदेशान्तरमाह
चाहेण जद्दा व विच्छए, अजले छोइ गवं पचोइए । से अंतसो अप्पथामए, नाइवहद्द अबले विसीयती ॥५