SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ T व्याख्या---'ध्यान' लुम्पन यथा 'गवति भृगादिः पर्विविधमनेकप्रकारेण कुटपाशादिना [क्षत:-] | परवशीकनः श्रमं या प्राहिता 'प्रतोदितोऽपि ' ग्रेरितोऽव्यवलो भवति, जासश्रमत्यागन्तुमममर्यो भवति, यदि षा वाय नीति बाहः-शाकटिकस्तेन यथावदाइन गौ-पमा प्रतोदादिना 'ता' प्रेरितोऽपि अपलो रिपमपचादौ गन्तुमसमर्को | मरति, स पान्तो-मरणान्तमपि पावसमामथ्यों नातीव चोतुं शक्तो भवति, एसम्स्तश्च अनलो मारं वोडमसमर्थस्तत्रैम पादौ विषीदतीति गाथाः ।। ५ ।। दार्शन्तिकमाहएवं कामेलण घिऊ, अज सुप फ्यहेज संथब। कामी कामे ण कामए, लखे वा विअलख कण्हुई ॥६॥ ___ पारख्या तया अनन्तरोतया नीत्या मामभोगप्रार्थनासक्तः पुमान् अत्रसीदति, परं कामभोगांस्यक्तुं नालं मति, ईदृशोऽपि यदि परमध यो वा कामभोगममन्त्र संस्तवं प्रजयात् । न चैहिकाम्पिकापायदर्शितया कामी भूत्वोपनसानपि कामान् जम्बूस्वामिवरिस्वामिषा न कामये-भाभिलपेत् क्षुल्लककमारवा लन्धानपि कामान्महासन्यतया अलबषसमान्मन्यमानो निस्पृहो भवेदिति गावार्थः ।। ६ ।। किमिति कामपरित्यागो विधेय । इत्याशयामा पच्छ असाधुताभवे,अञ्चेही अणुसास अप्पगं । अहियं च असाहु सोयती,से धणती परिदेवती बहुं॥७ व्याख्या-मा पश्चा-मरण काले भशान्तरे वा कामानुपमादसाघुता कुगतिगमनरूपा ' भवेट' प्राप्नुपान, इति । विपिन्स्य विषपेम्प मात्मानं ' अत्येहि 'हपाजप, सथाऽऽस्मानं शिक्षप, पचा-रे जी | अमाधू[-रहम] कर्मकारी दुर्गती |
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy