________________
| पतितोऽधिकं शोचति, थार परमाधार्मिकैवात्पर्य कदध्यते, तिर्यगतावपि क्षुणाशीतोष्णादिवा पीबमानो यन्तं
'सनति' करणं क्रन्दति-मशन निम्बासिति 'परिदेवते ' पिलपस्याक्रन्दति सुपहिति-"हा मातम्रियत इति, प्राता | नैवास्ति साम्प्रतं कश्चित् । किं वा शरणं मे स्या-विह दुष्कृतरितस्य पापस्य ॥१॥ " इत्येवमादीनि सानि पापकारिणः प्राप्नुवन्ति, तेन विषयामिपको न विधेय इस्यात्मानुशासनं कृषिति गावार्थः ॥ ७ ॥
इह जीवियमेव पासहा, तरुण एवं वासस[याउ] तस्स तुहती।
इत्तरवासे य बुझाइ, गिद्धनरा कामेसु मुच्छिया ॥८॥ पारूपा-अस्मिन्नसारे संसार धनधान्पादयोऽन्ये पदार्थाः रे तिष्ठन्तु, एक जीरानामायुरपयशावत, यतो घर्षश्तप्रमाणमप्यायुस्तरुणत्वे एव व्यति, नदाऽऽयुर्वर्ष शतप्रमाणमपि सागरोपमापेक्षया मेपोन्मेषप्रमाणं चत, स्तोककालावस्थानप्राय पा समस्ति इति द्वारा रे जीव ! बुध्यस्य, मा मुहः । ईदृशेऽप्यापुषि अशाश्वते एके अविवेकिनः 'गृक्षाः 'कामभोगेषु । मूर्थिकता एव तिष्ठन्ति, नवश्र नरकादिषु कदर्थनामाप्नुवन्तीति गाथार्थः ।। ८ ।। अपिच
जे हा आरंभनिस्सिया, आसदंडा एगसलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं ॥ ९॥ IN पाख्या--'यह' मनुष्यलोके ये केचन महामोहाङ्गलिता: पुरुषा अविषेकिनो दिमा(दिसापयानुष्ठाने आरम्मे निविता'
बासना सन्ति नै नरा आत्मनो दणका, ते कान्तनैव जन्तून 'काका' हिंसकाः सदाचारस्य पा सका, एवम्भूतान